Book Title: Samadhi Shatakam Satikam
Author(s): Manilal N Doshi
Publisher: Girdharilal Varma
View full book text
________________
(१०) त्यजति इत्याह । मुक्तेति । अथवा स्वकतग्रन्थार्थमुपसंहृत्य फसमुपदर्शयन् मुक्तेत्याद्याह । उपैति प्राप्नोति । किं तत् । सुखम्। कथंनूतम् । ज्योतिर्मयं ज्ञानात्मकम् । किंविशिष्टः सनसौ तज्पैति । जननादिमुक्तः संसाराविशेषेण मुक्तः। ततो मुक्तोऽप्यसौ कथम्नूतः सम्नवति । परमास्मनिष्ठः परमात्मस्वरूपसंवेदकः । किं कुत्वाऽसौ तनिष्ठः स्यात् । मुक्त्वा । काम् । परमात्मबुद्धिम्। अहंधियं च स्वात्मत्रुचि। क। परत्र शरीरादौ। कथंनूतां ताम्। संसारःखजननी चातुर्गतिकःखोत्पत्तिहेतुनूताम् । यतस्तथान्नूतां तां ततस्त्यजेत् । किं कृत्वा । अधिगम्य । किं तत् । समाधितन्त्रम् । समाधिः परमात्मस्वरूपसंवे. बनैकाग्रतायाः परमोदासीनताया वा तन्त्रं
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/e2e2ad6132ea00c8f56b0b99eaa70bcc49de9ced56ec85c1169bf29a5d24db68.jpg)
Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144