Book Title: Samadhi Shatakam Satikam
Author(s): Manilal N Doshi
Publisher: Girdharilal Varma
View full book text
________________
मुक्तः सर्वदा स्वरूपोपलम्नसम्नवावित्ति सामयाः। तान्प्रत्याह । प्रयत्नेति । चित्तं चेतनालदणं तत्त्वं यदि नूतजं पृथिव्यतेजोवायुलहणनूतेभ्यो जातं यद्यच्युपगम्यते तदा अयत्नसाध्यं निर्वाणं यत्नेन तात्पर्येण साध्यं निर्वाणं ननवति। एतहरीरपरित्या. गेनाविशिष्टावस्थाप्राप्तियोग्यस्यात्मन एवतन्मते बनानात् । इत्यात्मनो मरणरूपविनाशाउत्तरकालमनावः । साङ्ख्यमते तु नूतजं सहजं जवननूतं शुश्मात्मतत्त्वंतत्र जातं तत्स्वरूपसंवेदकत्वेन लब्धात्मलानम्। एवं विधं चित्तत्वं यदि तदा प्रयत्नसाध्य निर्वाणं यत्नेन ध्यानानुष्ठानादिना साध्यं न नवति निर्वाणम् । सदा शुझात्मस्वरूपानुनवे सर्वदैवात्मनो निरुपायमुक्तिप्रसिके । अथवा निष्पन्नेतरयोग्यापेक्ष्या प्रयत्नेत्या.
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/271029394023a482674059171213a9527908e0803d72e0bb73889aa55e3f3021.jpg)
Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144