________________
मुक्तः सर्वदा स्वरूपोपलम्नसम्नवावित्ति सामयाः। तान्प्रत्याह । प्रयत्नेति । चित्तं चेतनालदणं तत्त्वं यदि नूतजं पृथिव्यतेजोवायुलहणनूतेभ्यो जातं यद्यच्युपगम्यते तदा अयत्नसाध्यं निर्वाणं यत्नेन तात्पर्येण साध्यं निर्वाणं ननवति। एतहरीरपरित्या. गेनाविशिष्टावस्थाप्राप्तियोग्यस्यात्मन एवतन्मते बनानात् । इत्यात्मनो मरणरूपविनाशाउत्तरकालमनावः । साङ्ख्यमते तु नूतजं सहजं जवननूतं शुश्मात्मतत्त्वंतत्र जातं तत्स्वरूपसंवेदकत्वेन लब्धात्मलानम्। एवं विधं चित्तत्वं यदि तदा प्रयत्नसाध्य निर्वाणं यत्नेन ध्यानानुष्ठानादिना साध्यं न नवति निर्वाणम् । सदा शुझात्मस्वरूपानुनवे सर्वदैवात्मनो निरुपायमुक्तिप्रसिके । अथवा निष्पन्नेतरयोग्यापेक्ष्या प्रयत्नेत्या.
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org