________________
(ए६) श्तीति । इति एवमुक्तप्रकारेण इदं निन्नमन्निन्नं चात्मस्वरूपं नावयेत् ।नित्यं सर्वदा। ततः किं नवति । आप्नोति। किम्। तत्प. दम् मोक्षस्थानम् । कथंनूतम् । अवाचागोचरं वचनै निर्देश्यम् । कथं तत्प्राप्नोति । स्वत एव आत्मनैव परमार्थतो न पुनगु
दिबाह्यनिमित्तात् । यतः प्राप्तात्तत्पदात् नावर्तते पुन: संसारे पुनर्न जमति ॥एण॥
अयत्नसाध्यं निर्वाणं चित्तत्वं नूतजं यदि। अन्यथा योगतस्तस्मा
नउःखं योगिनां कचित् ।१०॥ नन्वात्मनि सिझे तस्य तत्पदप्राप्तिः स्या. त् । न चासौ तत्त्वचतुष्टयात्मकाबरीरातत्त्वान्तर्वृतः सिद्ध इति चार्वाकाः। सदैवात्मा
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org