Book Title: Samadhi Shatakam Satikam
Author(s): Manilal N Doshi
Publisher: Girdharilal Varma

View full book text
Previous | Next

Page 10
________________ (७) गमेन। तथा लिङ्गेन हेतुना । तथाहि । - रीरादेरात्मा निनो निनलक्षणलक्षित्वात् । ययोनिनलकणक्षितत्वं तयोर्नेदो यपा जलानलयोः।भिन्नलकणलक्षितत्वं चात्मारोरयोरिति । न चानयोर्निवलक्षणलक्षितत्वमप्रसिझम्। आत्मन उपयोगस्वरूपोपलदितत्वात् । शरीरादेस्तविपरीतस्व. जावत्वात्। समाहितान्तःकरणेन समाहितमेकाग्रीनूतं तच्च तदन्तःकरणं च मनस्तेन सम्यक् समीक्ष्य सम्यक् ज्ञात्वाऽनुनूयेत्यपः। केषां तथाभूतमात्मानमनिधास्ये। कैवल्यसुखस्पृहाणां कैवल्ये सकलकर्मरहितत्वे सति सुखं तत्र स्पृहा अनिलाषो येषां। कैवल्ये विषयाप्रनवे वा सुखे । कैवल्यसुखयोर्वा केवलज्ञानसुखयोः सस्पृहा ये तेषाम् ॥३॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 144