________________
(३०) बोधात्मानं ततः कश्चि नमे शत्रुर्न च प्रियः ॥२५॥ तत्स्वरूपं संवेदयतो रागादिप्रक्षयान कचित्रुमित्रव्यवस्था नवतीति दर्शयन्नाह । हीयन्त इति । अत्रैव । न केवलम किन्तु अत्रैव जन्मनि । दीयन्ते । के ते।रागाद्याः। आदौ नवः प्राद्यः राग आद्यो येषां षादीनां ते तथोक्ताः । किं कुर्वतस्ते दीयन्ते। तत्त्वतो मां प्रपश्यतः । कथंनतं माम् ।बोघात्मानं ज्ञानस्वरूपम् । तत इत्यादि । यतो यथावदात्मानं पश्यतो रामादयः प्रवीणास्ततस्तस्मात्कारणात् न मे कश्चिच्छत्रुर्न च नैव प्रियो मित्रम् ॥ २५ ॥
मामपश्यन्नयं लोको न मे शत्रुर्न च प्रियः।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org