________________
(७) अदानीमात्मनि रूयादिलिङ्गकत्वादि सङ्ख्या विभ्रमनिवृत्त्यर्थं तहिविक्तसाधारणस्वरूपदर्शनार्थ चाह।येनेति । येनात्मना चैतन्यस्वरूपेण । इत्थंनावे तृतीया । अहमनुनूय । केन । आत्मनैव नान्येन । केन करणनूतेन आत्मना स्वसंवेदनस्वनावेन । क । प्रात्मनि स्वस्वरूपे। सोऽहमित्थंनूतस्वरूपोऽहं न तत् न नपुंसकं न सा न स्त्री नासौ न पुमान् । अहं तथा नैको न छौ न वा बहुः स्त्रीत्वादिधर्माणां कर्मोत्पादितदेहस्वरूपत्वात् ॥ २३ ॥
यदभावे सुषुप्तोऽहं यद्भावे व्युत्थितः पुनः ॥ अतीनियमनिर्देश्य तत्स्वसंवेद्यमस्म्यहम् ॥२॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org