________________
(३१) मां प्रपश्यन्नयं लोको न मे शत्रुर्न च प्रियः॥२६॥ यदि त्वमन्यस्य कस्यचिन्न शत्रुमित्र वा तथापि तवान्यः कश्चिद्भविष्यतीत्या. शङ्कयाह । मामिति । आत्मस्वरूपे हि प्र. तिपन्नेऽप्रतिपन्ने वाऽयं लोको मयि शत्रुमि
नावं प्रतिपद्यते । न तावदप्रतिपन्ने यतो मामपश्यनयं लोको न मे शत्रुनच प्रियः । अप्रतिपन्ने हि वस्तुस्वरूपे रागाद्युत्पत्तावतिप्रसङ्गः । नापि प्रतिपन्ने यतो मां प्रपश्यनयं लोको न मे शत्रुर्न च प्रियः । आत्मस्वरूपप्रतीतौ हि रागादीनांप्रदया. कथं क्वचिदपि शत्रुमित्रनावः स्यात्॥२६॥
त्यक्त्वं बहिरात्मानमन्तरात्मव्यवस्थितः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org