Book Title: Samadhi Shatakam Satikam
Author(s): Manilal N Doshi
Publisher: Girdharilal Varma

View full book text
Previous | Next

Page 8
________________ हा हि वादा मोहनीयकर्मकार्या । नवति च तत्कर्मणःप्रक्षयातस्याः सनावानुपपतिः। अतः अनीहितुरपि तत्करणेडारहितस्यापि तीर्थकृतः संसारसमुशेत्तरगहे. तुनूतत्वातीर्थमिव तीर्थमागमः तत्कृतवतः। किं नाम्ने तस्मै। सकलात्मने। शिवाय शिवं परमसौख्यं परमकल्याणं निर्वाण चोच्यते तत्प्राप्ताय। धात्रे ऋष्यादिनिः सन्मागोपदेशकत्वेन च सकल तोकाभ्युःज्ञारकाय। सुगताय शोननं गतं ज्ञानं यस्यासौ सुगतः। सुष्टु वाऽसुनरावृत्त्यतिगतं संपूर्ण वा अनन्तचतुष्टयं गतःप्राप्तः सुगतस्तस्मै। विष्णवे केवलझानेनाशेषवस्तुव्यापकाय। जिनाय अनेकनवगहनव्यसनप्रापणहेतुकारातीन जयतीति जिनस्तस्मै । सकलात्मने सह कलया शरीरेण वर्तत इति सकलः स चा. Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 144