Book Title: Samadhi Shatakam Satikam
Author(s): Manilal N Doshi
Publisher: Girdharilal Varma

View full book text
Previous | Next

Page 12
________________ नालव्येषु च सर्वेषु त्रिधाऽत्मा विद्यत इति। तर्हि सर्वज्ञे परमात्मन एव सन्नावाबहिरन्तरात्मनोरनावाविधात्मनो विरोध इत्य प्ययुक्तम्। नूतप्रज्ञापननयापेक्षया तत्र सहि रोधासिः । घृतघटवत् । यो हि सर्वज्ञावस्थायां परः परात्मा संपन्नः स पूर्व बहिरीत्मा अन्तरात्मा चासोदिति घटघटवदा न्तरात्मनोऽपि बहिरात्मत्वं परमात्मत्वं च नूतनाविप्रज्ञापननयापेक्षया इष्टव्यम्। तत्र कुतः कस्योपादानं कस्य वा त्यागः कतव्य इत्याह । उपेयादित्यादि। तत्र तेषु त्रिपात्मसु मध्ये नपेयात् स्वीकुर्यात् । परम परमात्मानम् । कस्मान्मध्योपायान्मध्योऽन्तरात्मा स एवोपायस्तस्मात् । तथा बहिः बहिरात्मानं मध्योपायादेव त्यजेत् ॥४॥ बहिरात्मा शरीरादौ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 144