________________
नालव्येषु च सर्वेषु त्रिधाऽत्मा विद्यत इति। तर्हि सर्वज्ञे परमात्मन एव सन्नावाबहिरन्तरात्मनोरनावाविधात्मनो विरोध इत्य प्ययुक्तम्। नूतप्रज्ञापननयापेक्षया तत्र सहि रोधासिः । घृतघटवत् । यो हि सर्वज्ञावस्थायां परः परात्मा संपन्नः स पूर्व बहिरीत्मा अन्तरात्मा चासोदिति घटघटवदा न्तरात्मनोऽपि बहिरात्मत्वं परमात्मत्वं च नूतनाविप्रज्ञापननयापेक्षया इष्टव्यम्। तत्र कुतः कस्योपादानं कस्य वा त्यागः कतव्य इत्याह । उपेयादित्यादि। तत्र तेषु त्रिपात्मसु मध्ये नपेयात् स्वीकुर्यात् । परम परमात्मानम् । कस्मान्मध्योपायान्मध्योऽन्तरात्मा स एवोपायस्तस्मात् । तथा बहिः बहिरात्मानं मध्योपायादेव त्यजेत् ॥४॥
बहिरात्मा शरीरादौ
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org