________________
(१४) तिष्ठतीति तिर्यगङ्गस्थस्तम् । सुराङ्गस्थमाम्मानं सुरं तथा मन्यते ॥6॥
नारकं नारकाङ्गस्थं न स्वयं तत्त्वतस्तथा। अनन्तानन्तधीशक्तिः स्वसंवेद्योऽचलस्थितिः ॥णा नारकमिति । नारकमात्मानं मन्यते । किं विशिष्टम् । नारकाङ्गस्थं। न स्वयं तथा। नरादिरूप आत्मा स्वयं कम्मोपाधिमन्तरेण न नवति । कथं । तत्त्वतः परमार्थतो न नवति । व्यवहारेण तु यदि नवति तदा जवतु । कर्मोपाधिकृता हि जीवस्य मनुष्यादि पर्यायास्तनिवृत्तौ निवर्तमानत्वान पुनर्वास्तवा इत्यर्थः । परमार्थतस्तर्हि कीदृशोऽसावित्याह । अनन्तानन्तधीश
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org