Book Title: Samadhi Shatakam Satikam
Author(s): Manilal N Doshi
Publisher: Girdharilal Varma

View full book text
Previous | Next

Page 9
________________ सावात्मा च तस्मै नमः॥॥ श्रुतेन लिङ्गेन यथात्मशक्ति समाहितान्तःकरणेन सम्यक् ॥ समीक्ष्य कैवल्यसुखस्टहाणां विविक्तमात्मानमथानिधास्ये ॥३॥ ननु निष्कलेतररूपमात्मानं नत्वा नवाकिं करिष्यतीत्याह । श्रुतेनेति । अथेष्टदेवतानमस्कारकरणानन्तरं अन्निधास्ये कपयिष्ये किम् । विविक्तमात्मानं कर्ममल. रहितं जीवस्वरूपम् । कथमन्निधास्ये । यथात्मशक्ति प्रात्मशक्तेरनतिक्रमणेन । किं कृत्वा । समीक्ष्य तथान्नूतमात्मानं सम्य क् ज्ञात्वा । केन । श्रुतेन । एको मे सस्सदो अप्पाणाणदं सणलखणे । सेसा मे बाहिराना वासवे संजोगलखऐत्याद्या. Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 144