Book Title: Samadhi Shatakam Satikam
Author(s): Manilal N Doshi
Publisher: Girdharilal Varma

View full book text
Previous | Next

Page 6
________________ ननु चेष्टदेवताविशेषस्य पञ्चपरमेष्ठिरूपत्वादत्र सिक्षात्मन एव कस्माद्ग्रन्थकता नमस्कारः कृत इति चेत् ।ग्रन्थस्य कर्ताख्यातुः श्रोतुस्तदर्थानुष्ठातुश्च सिद्धस्वरूप प्राप्त्यर्थित्वात्।यो हि यत्स्वरूपप्राप्त्यर्थी (स तत्स्वरूपवन्तं प्रार्थयति धनुर्विद्याप्राप्त्यर्थी) धनुर्वेद विदं नमस्करोति । सिस्वरूपप्रात्यर्थी च समाधिशतकशास्त्रस्य कर्ता व्याख्याता श्रोता तदर्थानुष्ठाता चात्म विशेषस्तस्मात्सिझत्मानं नमस्करोति । सिम्झाब्देनैव चाहदादीनामपि ग्रहणम् । तेषामपि देशतः सिस्वरूपोपेतत्वात् ॥१॥ जयन्ति यस्यावदतोऽपि भारतीविनतयस्तीर्थकृतोऽप्यनीहितः॥ शिवाय धात्रेसुगताय विष्णवे जिनाय तस्मै सकलात्मने नमः॥शा Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 144