Book Title: Samadhi Shatakam Satikam Author(s): Manilal N Doshi Publisher: Girdharilal Varma View full book textPage 5
________________ ( २ ) र्धेन च मोदस्वरूपमुपदर्शितम् । सिद्धात्मने सिइपरमेष्ठिने । सिधः सकलकर्म्मविप्रमुक्तः स चासावात्मा च तस्मै नमः । येन किं कृतम् । अत्रुध्यत ज्ञातः । कोऽसौ । आत्मा । 'कथम् । श्रात्मैव । अयमर्थः येन सिद्धात्मना श्रात्मैव श्रात्मत्वेनाबुध्यत न शरीरादिकं कम्र्मोत्पादितसुरनरनारक तिर्यगादिजीवपर्यायादिकं वा । तथा परत्वेनैव चांपरम् । अपरं च शरीरादिकं कर्म्मजनितमनुष्यादिजीव पर्यायादिकं वा । परत्वेनैवामनो नेदेनैवाबुध्यत । तस्मै । कथंभूताय । प्रक्षयानन्तबोधाय । अक्षयोऽविनश्वरोऽनन्तो देशकालानवच्छिन्नसमस्तार्थपरिच्छेदको वा बोधो यस्य तस्मै । एवं विधबोधस्य चानन्तदर्शन सुखवीर्यैरविनाभावित्वसामर्थ्यादनन्तचतुष्टयरूपायेति गम्यते । Jain Educationa International For Personal and Private Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 144