Book Title: Saddrushti Dvantrinshika
Author(s): Yashovijay Upadhyay, Pravinchandra K Mota
Publisher: Gitarth Ganga
View full book text
________________
સદ્દષ્ટિદ્વાત્રિંશિકા/શ્લોક-૧૫
अन्वयार्थ :
अस्यां=आमां=डान्तादृष्टिमां भोगशक्ति:- भोगशक्ति बलीयसीम् धर्मशक्ति= जजवान खेवी धर्मशक्तिने न हन्ति = गती नथी, दीपापहो वायुः = हीवाने બુઝાવનાર એવો વાયુ ज्वलन्तं दवानलम् = मोटी नवाजावाजा हावानजने न fa=egial dal. 119411
५०
श्लोकार्थ :
કાન્તાદૃષ્ટિમાં ભોગશક્તિ, બળવાન એવી ધર્મશક્તિને હણતી નથી. દીવાને બુઝાવનાર વાયુ મોટી જ્વાળાવાળા દાવાનળને હણતો den. 119411
टीडओ :
-
धर्मशक्तिमिति - अस्यां कान्तायां, कर्माक्षिप्तत्वेन निर्बला भोगशक्तिः, अनवरतस्वरसप्रवृत्तत्वेन बलीयसीं धर्मशक्तिं न हन्ति, विरोधिनोऽपि निर्बलस्याकिञ्चित्करत्वात्, अत्र दृष्टान्तमाह- दीपापहो- दीपविनाशको वायुर्ज्वलन्तं दवानलं न हन्ति, प्रत्युत बलीयसस्तस्य सहायतामेवालम्बते, इत्थमत्र धर्मशक्तेरपि बलीयस्या अवश्यभोग्यकर्मक्षये भोगशक्ति: सहायतामेवालम्बते तु निर्बलत्वेन तां विरुणद्धीति । यद्यपि स्थिरायामपि ज्ञानापेक्षया भोगानामकिञ्चित्करत्वमेव, तथापि तदांशे प्रमादसहकारित्वमपि तेषां कान्तायां तु धारणया ज्ञानोत्कर्षान्न तथात्वमपि तेषां, गृहिणोऽप्येवंविधदशायामुपचारतो यतिभाव एव चारित्रमोहोदयमात्रात्केवलं न संयमस्थानलाभ:, न तु तद्विरोधिपरिणामलेशतोऽपीत्याचार्याणा
"
माशय: ।। १५ ।।
टीडार्थ :
अस्यां चार्याणामाशयः ।। खमां = अन्तादृष्टिमां, उर्भथी आक्षिप्तयागुं હોવાને કારણે=સ્વરસપ્રવૃત્તિથી નહીં પરંતુ કર્માક્ષિપ્તપણું હોવાને કારણે, નિર્બળ એવી ભોગશક્તિ, અનવરત સ્વરસપ્રવૃત્તપણું હોવાને કારણે, બળવાન એવી ધર્મશક્તિને હણતી નથી; કેમ કે વિરોધી પણ નિર્બળનું અકિંચિત્કરપણું છે. અહીં=નિર્બળ ભોગશક્તિ બળવાન એવી ધર્મશક્તિને હણતી નથી, એમાં દૃષ્ટાંતને કહે છે
*****
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130