________________
સદ્દષ્ટિદ્વાત્રિંશિકા/શ્લોક-૧૫
अन्वयार्थ :
अस्यां=आमां=डान्तादृष्टिमां भोगशक्ति:- भोगशक्ति बलीयसीम् धर्मशक्ति= जजवान खेवी धर्मशक्तिने न हन्ति = गती नथी, दीपापहो वायुः = हीवाने બુઝાવનાર એવો વાયુ ज्वलन्तं दवानलम् = मोटी नवाजावाजा हावानजने न fa=egial dal. 119411
५०
श्लोकार्थ :
કાન્તાદૃષ્ટિમાં ભોગશક્તિ, બળવાન એવી ધર્મશક્તિને હણતી નથી. દીવાને બુઝાવનાર વાયુ મોટી જ્વાળાવાળા દાવાનળને હણતો den. 119411
टीडओ :
-
धर्मशक्तिमिति - अस्यां कान्तायां, कर्माक्षिप्तत्वेन निर्बला भोगशक्तिः, अनवरतस्वरसप्रवृत्तत्वेन बलीयसीं धर्मशक्तिं न हन्ति, विरोधिनोऽपि निर्बलस्याकिञ्चित्करत्वात्, अत्र दृष्टान्तमाह- दीपापहो- दीपविनाशको वायुर्ज्वलन्तं दवानलं न हन्ति, प्रत्युत बलीयसस्तस्य सहायतामेवालम्बते, इत्थमत्र धर्मशक्तेरपि बलीयस्या अवश्यभोग्यकर्मक्षये भोगशक्ति: सहायतामेवालम्बते तु निर्बलत्वेन तां विरुणद्धीति । यद्यपि स्थिरायामपि ज्ञानापेक्षया भोगानामकिञ्चित्करत्वमेव, तथापि तदांशे प्रमादसहकारित्वमपि तेषां कान्तायां तु धारणया ज्ञानोत्कर्षान्न तथात्वमपि तेषां, गृहिणोऽप्येवंविधदशायामुपचारतो यतिभाव एव चारित्रमोहोदयमात्रात्केवलं न संयमस्थानलाभ:, न तु तद्विरोधिपरिणामलेशतोऽपीत्याचार्याणा
"
माशय: ।। १५ ।।
टीडार्थ :
अस्यां चार्याणामाशयः ।। खमां = अन्तादृष्टिमां, उर्भथी आक्षिप्तयागुं હોવાને કારણે=સ્વરસપ્રવૃત્તિથી નહીં પરંતુ કર્માક્ષિપ્તપણું હોવાને કારણે, નિર્બળ એવી ભોગશક્તિ, અનવરત સ્વરસપ્રવૃત્તપણું હોવાને કારણે, બળવાન એવી ધર્મશક્તિને હણતી નથી; કેમ કે વિરોધી પણ નિર્બળનું અકિંચિત્કરપણું છે. અહીં=નિર્બળ ભોગશક્તિ બળવાન એવી ધર્મશક્તિને હણતી નથી, એમાં દૃષ્ટાંતને કહે છે
*****
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org