Book Title: Report On Search For Sanskrit MSS Year 1882 1883
Author(s): R G Bhandarkar
Publisher: Government Central Book Depot

Previous | Next

Page 203
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 198 APPENDIX II.--continued. F. I'rom the Bhävasatuka of Nagarđja, No. 151. आसीत्कार्पयगोत्रसागरसुधाधामासुकामा [?] पुनः श्रीविद्याधर इत्यशेषभुवनःनि प्रख्यातनामामृतः यः केदारपदारबिंदु [द] युगलः [ल] प्रत्यु [य] ग्रपूजाविधि[धिः] प्राप्ताशेषपवित्रभव्य विभवैः सार्थीकृतार्थिश्रमः ॥ तत्पुत्रः सर्वमित्रं सरसकविकुलस्तूयमानौ [नो] रुकीर्ति [:] प्रख्याती ता] जालयाख्यो जगति विजयते टाकवंशप्रशस्यः । विष्णुर्दैत्येंद्रबुद्धव्यतकरण व्यतिकरणरण] व्याकुलत्वात्स्वभायाँ लक्ष्मी निक्षिप्य यस्मन [स्मिन् ] व्यवहरदनिशं स्वेच्छया स्व च्छचित्ते ॥ तस्माज्जातः सुजातौ नि [तनि] जगुणमणिभि : प्रीणिताशे षलोक कोकाहंकारकारिस्मितमाह [म मुखष्टाकवंशावतंयः[स:] । भाति श्रीनागराजो परनृपतिशिरोर्दै [द] शिताद्यप्रतापे [पो] . राजेते यं समेते विगलति [लित] कलह [हे) वाक् च पद्मा लया च ॥ G. From Bhairavasâhanavarasaratna, No. 152. भैरवसाहनवरसरत्नम् प.१ पृ. १ पं. १. Beginning. Pol. 1a.,l. 1. श्रीगणेशाय नमः ॥ वागीश्वर्यै नमः गणेशानं मानं सकलपुरुषार्थेकघटनेऽटने शास्त्राटव्यामनुगति ममंदादरजुषाम् ॥ प्रणम्याथो देवीं वचननिचयैकप्रभुमिमां महाराजश्रीमद्वहिरमरसान वच्मि सकलान् ॥ १॥ End.- श्रीमद्धैरवसाहस्य रसरत्ननिरूपणम् ॥ अकारि विदुषां प्रीसै दिननाथेन सूरिणा ॥ ४१ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235