Book Title: Report On Search For Sanskrit MSS Year 1882 1883
Author(s): R G Bhandarkar
Publisher: Government Central Book Depot

Previous | Next

Page 230
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 225 APPENDIX II.--continued. वं [विं] ध्याटवीषु तोयेषु शुष्ककोटरवासिषु । कृष्णसर्पाः प्रजायंते दत्ता [त्त] दानापहारिणः ॥ ७ मम वंशक्षये क्षीणे कोऽपि राजा भविष्यति । तस्याहं करलग्नोऽस्मि मम दत्तं न चालयेत् ॥८ मांधाता स महीपतिः कृतयुगेऽलंकारभूतो गतः । सेतुर्येन महोदधौ विरचितः कासौ दशास्यांतकः । अन्ये चापि युधिष्ठिरप्रभृतयो यावद्भवान् भूपते नैकेनापि समं गता वसुमती मन्ये त्वया यास्यति ॥ ९॥ JJ. From the Lekhapañchâśika ; No. 410, Fol. 19, b. प. १९ पृ. २ पं. ७. यमलपत्रं यथा ॥ संवत् १२८८ वर्षे वैशाषशुदि १५ सोमेऽोह श्रीमद्विजयकटके महाराजाधिराजश्रीमात्संहण देवस्य महामंडलेश्वरराणकश्रीलावण्यप्रसादस्य च संरा सम्रा] अकुलश्रीश्रीमत्सिंहणदेवेन महामंडलेश्वरराणश्रीलावण्यप्रसादेन पूर्वरूढ्यात्मीय २ देशेषु रहणीयं । केनापि कस्यापि भूमी नाक्रमणीया । उभयोर्मध्याद्यः कोपि बलिष्ठः [ष्ठ] शत्रुणा गृह्यते तदा तस्य शत्रोरुपयुभाभ्यामाप कटकं कर्त्तव्यं । अथ च शत्रुदंडाधिपो गृहाति । तदा दलेन संवाहना कार्या । यद्युभयोराप देशयोर्मध्यात्कोऽपि राजपुत्रः किमपि विनाश्यापरदेशे प्रविशति । तदा स्वदेशे केनापि स्थानं न दातव्यं ॥ अन्यत्र विनष्टं समरा [रो] पनी [णी] यं लिखितविधेः पालनाय व्यभिचाररक्षणाय दत्तप्रतिभूः । दत्तांतरदेव श्रीवैद्यनाथपत्रमुत्पाटितम् । KK. From the Súktamuktávali; No. 469, Fol. 11 a. and No. 470, Fol. 18 a. __ सूक्तमुक्तावलि. प. ११ पृ. १. अमजदजितविद्यो वादवादाद्रिवज्रो नृपतिविबुधवंद्यो गौरसेनांनिकजमधुकरसमतां यः सोमदेवेन तेन व्यरचि मुनिपराजा सूक्तिमुक्तावलीयम्।।९५ B904-29 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235