Book Title: Report On Search For Sanskrit MSS Year 1882 1883
Author(s): R G Bhandarkar
Publisher: Government Central Book Depot

Previous | Next

Page 232
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 227 APPENDIX II.-continued. M M. From Ilarshakirti's Dhátupâțha, and his commentary on ___it; Nos. 439 and 440, Fol. 69 1. धातुपाठः ॥ प.६९ पृ. १ पं. ३ गछे यत्र पवित्रितावनितले हम्मीरदेवाचितः सूरिः श्रीजयशेखरः सुचरितश्रीशेखरः सद्गुणः । रूणायां पुरि सहिडस्य वचनादलावदीभभुजा सदासःफरमानदानमहितः श्रीवज्रसेनो गुरुः ॥ १ सूरिश्रीप्रभुरत्नशेखरगुरुर्विद्यानिधिर्यं मुदा सत्क्षीमैः किल पर्यधापयदरं पेरोजसाहिप्रभुः । श्रीमत्साहिसिकंदरस्य पुरतो जातः प्रतापाधिको दिल्यां नागपुरीयपाठकवरः श्रीहंसकीत्या.] हुयः ॥ २ आनंदं जनयन सदा मुनिजनेष्वानंदरायः स्म भूत् प्रादाद्यस्य चिराय रायपदवीं श्रीमान् हमाऊंनृपः । श्रीमत्साहिसलेमभूमिपतिना समानितः सादरं सूरिः सर्वकलिंदिकाकलितधीः श्रीचंद्रकीर्तिप्रभुः ॥ ३ साहे: संसदि पद्मसुंदरगणिार्जित्वा महापंडितं क्षौमग्रामसुखासनाद्यकबरश्रीसाहितो लब्धवान् । हिंदूकाधिपमालदेवनृपतेर्मान्यो वदान्योधिकः श्रीमद्योधपुरे सुरोप्सितबचाः पञ्चाइयः पाठकः॥ ४ तद्गछामलमंडनं सुविहितश्रीचंद्रकीर्तिप्रभोः शिष्यः सूरिवरः स्फुरद्युतिभरः श्रीहर्षकीर्तिः सुधीः । तेनेयं रचितात्मनिर्मितशुभश्रीधातुपाठस्य सद्वृत्तिः स्फुतिमियर्तुं यावदुदितः श्रीपुष्पदंताविमौ॥ ६ धातुपाठस्य टीकेयं नाम्ना धातुतरंगिणी प्रक्षालयतु विज्ञानामज्ञानमलमांतरं ॥ ६ शुद्धबोधजलागाधामिमां धातुतरंगिणीम् अवगाह्य बुधा : सम्यक् कुर्वतां निर्मलां मतिम् ॥ ७ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 230 231 232 233 234 235