Book Title: Report On Search For Sanskrit MSS Year 1882 1883
Author(s): R G Bhandarkar
Publisher: Government Central Book Depot

Previous | Next

Page 231
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 226 APPENDIX II.---continued.. इति सोमदेवसूरिविरचिता स्तूक्तिमुक्तावली समाप्ता ॥ सटीकसूक्तमुक्तावली प. १८ पृ. १ पं. १०. अमजदजितदेवाचार्यपट्टोदयाद्रिद्युमणिविजयसिंहाचार्यपादारविंदे मधुकरसमतां यस्तेन सोमप्रभेण व्यरचि मुनिपराज्ञा सूक्तमुक्तावलीयम् २ इति श्रीसोमप्रभसारिविरचितं सिंदूरप्रकराख्यं शास्त्रं शतकं समाप्तम् ॥ LL. From the S'abdabhúshaņı of Dânavijaya; No. 457, Fol. 1. शब्दभूषणनामकव्याकरणम् . प्रथमपत्रे २ पृष्ठे ॥ श्लो. २ अ इ उ क ल इत्येते समानाः पंच कीर्तिताः ॥ तेषां मिथो हस्वदीघप्लुतभेदाः सवर्णकाः २ -हस्वदीर्घप्लताख्यः [ख्याः] स्युस्त एकद्वित्रिमात्रका।। संध्यक्षराभिधा एऐ ओ अ [औ इस्वेण वर्जिताः ३ चतुर्दश भवत्येते उभये मिलिताः स्वराः॥ अवर्णवर्जितास्सर्वे स्वरास्स्यु मिसंज्ञिताः ॥ व्यंजनानि. त्रयस्त्रिंशत् हादिसांतान्यनुक्रमात ४ षट्पदी गृह्यमाणः पूर्ववर्णो वर्णेनांत्येन तेषु च प्रत्याहारस्तदाख्यःस्यादबाद्याते [स्ते]च विंशति[:]९ व्यंजनानि हसा वाच्याः स्वरहीनं च व्यंजनं तेष्वकारसुखोच्चारार्थत्वादिसंज्ञको भवेत् ६ प्रयोगे दृश्यमानश्चोदितः केनापि हेतुना ॥ वर्णो वर्णगणो वा स इत्संज्ञो लोपभाग्भवेत् ।। ७ ॥ वर्णस्यादर्शनं लोपो लोपश् वर्णविरोधतः आगमो मित्रवत् ज्ञेयः आदेश : शत्रुवत् ध्रुवं ८ संयोगो हि यत्र स्युः स्वरानांरिना हसाः कवर्गाद्याःपंच वर्गा: पंचपंचाक्षरात्मका : ९ गुणोम्बृणां स्यादेदोदर औरऔ वृद्धिरुच्यते टिसंज्ञोत्यस्वरः स्याद्वा शब्देवर्णस्तदादिकः १० अंते । इति ताद्विताधिकारः संपूर्णः इति...श्रीविनयराजसरिशिष्योपाध्यायश्चीदानविजयविरचिते शब्दभूषणे स्याद्यंताधिकारः प्रथमः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235