Book Title: Report On Search For Sanskrit MSS Year 1882 1883
Author(s): R G Bhandarkar
Publisher: Government Central Book Depot
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
216
APPENDIX II.-continued.
U. 1 From a manuscript of Sripati's Jyotiratnamala with Mahûdeva's टीकांते.
commentary. शरवसुशशिसोमैः११८५संमिते शाककाले नभसि सितचतुर्थ्यामिदुपुत्रस्य वारे॥ निजमतिपरिणामात्तत्तनूजेन तेन विवृतिरिति किल श्रीश्रीपतिप्रोक्तशास्त्र॥४॥
From the Tajikatantrasára; No. 322, Fol. 15,1).
ताजिकतन्त्रसारः प. १५ 'ट. २ पं. १ . चौलुक्यक्षितिपालमूलसकलव्यापारपारंगमः प्राग्वाटान्वयभूर्बभूव सचिवः श्रीचंडसिंहाहयः॥ श्रीमान् शोभनदेव इत्यभिजने तस्याभवत् सज्जनः
श्रीसामंत इति प्रशांतसुमातस्तस्मादभूदंगभूः ॥ २०३ ॥ तस्यात्मनः समजनिष्ट कुमारसिंहनामा प्रमाणितगुरुगरिमायगेहः ॥ तत्सनुना गणक गमुदे स्मरेण गंधोभ्युदध्रियत ताजिकपद्मकोशात्
॥२०४॥ यत्तातीयकतंत्रतः स्मृतमिदं खेटात्मयोगावली पृच्छावर्षफलांकितं द्रुतमतिः सत्तंत्ररत्नत्रयम् ॥ आकल्पं किल कल्पयिष्यति गले भ्राजिष्णु सोतःसभं भावि [वी] न्यत्र शुभाशुभानि निगदन गुम्नं यशः प्राप्स्यते [ति?]
॥२०॥ इति प्राग्वाटान्वयकुमारसिंहात्मजसमरसिंहसमुद्धते ताजिकतंत्रसारे गणकभूषणनाम्नि वर्षफलाध्यायस्तृतीयतंत्रं समाप्तमिाते ॥ संवत् १४९१ वर्षे मार्गशीर्षवदि १० गुरी ज्योतिः श्रीविश्वरूपानुचरेण चतुर्भुजेन स्वप. ठनाय लिखितं ॥
__ w. From the Daivajindlavnlexiti of Tejahsimha ; No. 327, Fol. 21.
दैवज्ञालं कृति: लक्ष्मीर्यस्य प्रतेन [ने ] स्वयमचलमिहाचंद्रतारं निवेशं यस्मिन् मुक्ताफलेतिप्रगुणतरगणा दोषपंक्त्या विमुक्ताः॥ यस्मिन् विश्रामभाजः परमपृथुतर श्रेणय : सज्जनानां । सोयं प्राग्वाटवंशो जगति विजयतेनल्पशाखातिशाली ॥१॥ . स्फूर्जच्चालुक्यवंशोद्भवनृपतिवो [ शिरोभूषणीभूत कीर्तिः [ तैः ]
For Private and Personal Use Only

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235