Book Title: Report On Search For Sanskrit MSS Year 1882 1883
Author(s): R G Bhandarkar
Publisher: Government Central Book Depot

Previous | Next

Page 223
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 218 APPENDIX II.--continued. इति श्रीताजिकालंकारे दैवज्ञसूर्यविरचिते सहमाध्याये दशमस्समाप्तोयं ग्रंथः ॥ * The part here enclosed within rectangular brackets is from Prof. Weber's Berlin Catalogue. Y. From the Ttjilbalecaustubha, of Bolalerishna, No. 318, Fol. 36, 0. . ताजिककौस्तुभ: प. ३६ पृ. २ पं. ९. या ताप्युत्तरतीरसंश्रयवती ख्याता प्रकाशापुरी यश्चासीदिह याज्ञवल्क्यतिलकः श्रीरामजित पंडितः ।। षट्शास्त्राध्ययनाधिराट् समभवन्नारायणस्तत्सुत. स्तत्सनुनयवेदवित्समभवद्यो रामकृष्णाभिधः ॥ १५ ॥ तदंगनो यादवभट्टनामा नानागमार्थाकलितो बभूव ।। साहित्यपीयूषसुघोषितांगः श्रितप्रकाशो जगति प्रसिद्धः ॥ १६ ॥ इह यादवभजातजन्मा कृतजंबसरआलयस्ततान ॥ स हि ताजिककौस्तुभाभिधानं कमनीयं भवि बालकृष्णभट्टः ॥ १७ ॥ श्रीनारायणशंकरस्तवनके स्तोत्रं शिवायास्त तो यंत्रोद्धारयुतं महागणपतेः स्तोत्रं त्रिवेण्यास्ततः ॥ योगिन्यष्टदशाकमश्च तरणे: संक्रांतिजो निर्णयः पल्याकस्य विराजते कृतिरियं पांडियचिंतामणिः ॥ १८ ॥ Z. I'rom the Manitthatäjika; No. 324, Fol. 1a, 2b, . 8a. मणित्थताजिक ग्रन्थः आदी। पूर्वं प्रणम्येश्वरपादपद्मं ततो भवानी गणनायकं च ।। करोमि रम्यं फलमत्र हायनं भवंति तज्ञा[ज्ज्ञा] विदितेन येन ॥ ५ ॥ प. १ पृ. १ ५ ११. बलाबलज्ञानविना कदाचित् । विवेचनं नैव शुभाशुभस्य ॥ ततः प्रवक्ष्ये यवनानुसारात । बलाबलं यगृहसंभवं च ॥८॥ प. २ पृ. २ पं १. कष्टात्तथा कष्टतरं निरुक्तं युक्त दशायां यवनै[ : ] पुराणैः।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235