Book Title: Report On Search For Sanskrit MSS Year 1882 1883
Author(s): R G Bhandarkar
Publisher: Government Central Book Depot

View full book text
Previous | Next

Page 226
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 221 Acharya Shri Kailassagarsuri Gyanmandir APPENDIX II. --continued. इति श्रीपंडित श्रीनरपतिविरचितायां नरपतिजयचर्यायां स्वरोदये शाकुनं शास्त्रं समाप्तमिति ॥ CC1. From the Ashtangayogahridaya; No. 363, Fol. 25, b. of the Kalpasthana. संवत् १४८६ वर्षे माघवादे १ गुरावद्येह श्री भृगुक्षेत्रे पारसीकवंशप्रवीण आध्यारु श्री अर्द्धसेर [र : ] सुतस्याध्ययनाय कल्पसिद्धिस्थानम - लीलिखत ॥ DD. From Bopadeva's S'atas'loki; No. 378 and No. 379, Fol. 23, b. शतश्लोकी प. २३ पृ. २ पं. २. देशानां वरदातटं वरमतः सार्थाभिधानं महास्थानं वेदपदं सदग्रजगणाग्रण्यं सहस्रं द्विजाः ॥ तत्रामषु धनेशकेशवविद वैद्य वरिष्ठ क्रमाचक्रे शिष्यसुतस्तयोः कृतिमिति श्रीवोपदेवः कविः ॥ ९९ ॥ कैलासाचलमौलिमंडनमणेर्नृत्योत्सवे यद्यशो गायंति त्रिदशांगनाः कलरणगंभीरतारस्वरैः ॥ चक्रे चंद्रकलांशगोपितशतश्लोकीं पदाल्हादिनीं स त्रैलोक्यकवींद्रचक्रतिलकः श्री बोपदेवः कविः ॥ १०० ॥ E E. From the Rájavallabhamandana ; No. 404, Fol. 30, a. ३० पत्रे निरंकपृष्ठे . अन्ते । श्रीमदपाठे नृपकुंभकर्णस्तदंधिराजीव परागसेवी । स मंडनारूपो भुवि सूत्रधारस्तेन कृतो भूपतिवल्लभोऽयम् ॥ ४३ गणपतिगुरुभक्त्या भारती पादतुष्टया मुनिमतमिदमुक्तं वास्तुशास्त्रं सुवृत्तं ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235