Book Title: Report On Search For Sanskrit MSS Year 1882 1883
Author(s): R G Bhandarkar
Publisher: Government Central Book Depot

View full book text
Previous | Next

Page 227
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 222 APPENDIX 11.—continuedl. गणितमपि च सारं शाकुनं सारभूतं भवतु चतुरयोग्यं विश्वकर्मप्रसादात् ॥ इति वास्तुशास्त्रे राजवल्लभमंडने शकुनलक्षणं ॥ संपूर्णं चतुर्दश संवत् १९७९. ___F F. From the Vastumantana ; No. 405, Fol. 35, b. सुतेन देवसिंहेन प्रार्थितः क्षेत्रनन्दनः। स्थपति [ : ] सृजति स्मेदं मंडनो वास्तुमंडनम् ।। ९ ॥ इति श्रीसूत्रधारमंडनविरचिते वास्तुशास्त्रे वास्तुमंडने प्रकीर्णकाध्याया 5ष्टमः ॥ G G. From the Sumgituratukuradikû ; No. 100. संगीतरत्नाकरटीका त्रु. पं. ४. अन्ते । गीतगुणान् कथय ति] व्यक्तमिति व्यक्तादयो दश गुणा भवंति तेषां लक्षणं कथयति तत्र व्यक्तमिति सुगमं ॥ गीतदोषानाह सु--मिति ॥ लोकेन शास्त्रेण च दुष्टत्वं कालविरोधः निषिद्धकाले गानं श्रुतिविरोधो हानश्रुतित्वं ।। इति गीतदोषाः ॥ इति श्रीमदंधमंडलाधीश्वरप्रतिगंडभैरव श्रीअनवोतं - - - - - -न भुजबलभीमश्रीसिंगभूपालविरचितायां संगीतरत्नाकरटीकायां संगीतसुधाकराख्यायां प्रबंधाध्यायश्चतुर्थः समाप्तः॥ HH. From the Lekhapañchůs'ika; No. 110, 101.66,-S b. लेखपञ्चाशिका प. ६ पृ. २ पं. १२. अथ ताम्रशासनम् ॥ श्रीनृपविक्रमसमयातीतसंवत्सरशतेषु द्वादशसु अष्टाधिकाशीत्याधि' । केषु संवत्सरांतः वैशाषमासे शुक्लपक्षे तृतीयायां गुरुवासरेऽस्यां For Private and Personal Use Only

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235