Book Title: Report On Search For Sanskrit MSS Year 1882 1883
Author(s): R G Bhandarkar
Publisher: Government Central Book Depot
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
214
APPENDIX II.--continnerd.
R. From the Brahmatulyodlaharına; No. 298, Fol. 1, b).
ब्रह्मसिद्धांततुल्योदाहरणं. प्रथमसांक पृष्ठे । श्लोक ६ यादी गुरुवरमतिशयवंतं श्रीमंतं हर्षरत्ननामानं ॥ करणकुतहलवृत्तिं नत्वा वक्ष्ये सयुक्तिकामेतां ॥ ७ ।। श्रीश्रीपतिविहितकेशवपद्धती द्वे ब्रह्मार्कशीघ्रखगसिद्धिमधो विवृत्य ।। माला च पर्वसाहिता बृहतीति तस्या सारस्य ताजिकधरो विवृती अनुद्यां [?] ॥ ८ ॥
-
-
S. From Dâmolare's Bhutatuly; No.349, F01. 1, 6.
___ भटतुल्यनामा करण ग्रन्थः प. १ पृ. १ पं. १. जयति भवलयेऽधिमेखले प्रथितकीतिरसी जनको गुरुः ॥ य इह मौट्यतमःप्रशमेशुमान् हृदि जनस्य हि चित्कनबोधने ।। १ ।। दामोदरः श्रीगुरुपद्मनाभपादारविंद शिरसा प्रणम्य ।। प्रत्यब्द शुद्वयार्यभटस्य तुल्य विदां मुदेऽहं करणं करोमि ॥२॥ गोदेवेंदु १३३९ विहीनशाकगुणिता वारादिका गुणाः स्वस्वक्षेपयुताश्च मध्यमरवी मेखा षा] दिगे स्युधू [६] वाः ॥ वारादि गुतोब्दपः स च भवेत् प्राध्यदशांततः शुद्धियूंनदिनावशेषघटिकायेनोनितात्स्यात् स्फुटाः ॥ ४ ॥
From Brahmalera's Kuranuprakasa ; No. 299. ब्रह्मच्युतत्रिनयनार्कशशांकभीमसौम्येज्यशुक्रशनिवागधिपान्गणेशं । नत्वाहमार्यभटशास्त्रसमं करोमि श्रीब्रह्मदेवगणक करणप्रकाशं ॥१॥ शाकः शक्रदशो १०९४ नितो रवि १२ गुणश्चैत्रादिमासान्वितो द्विस्थो दस्र २ हतो द्विराम ३२ सहितोधो भूपनंदै ९१६ र्हतः ।। लब्धोनो विहतः शिलीमुखरसै ६५ राप्ताधिमासैर्युतः खत्रि ३० नः सतिथिविधाकररसै ६२ र्युक्तस्ततोधः कृतः ।।
For Private and Personal Use Only

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235