Book Title: Report On Search For Sanskrit MSS Year 1882 1883
Author(s): R G Bhandarkar
Publisher: Government Central Book Depot

Previous | Next

Page 201
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 196 APPENDIX II.--continued. लबिचंद्रमहःपताका नववारिसिक्ता ॥ फणींद्रकंठोदररत्नकांतिविचित्रिता सा गृह वीथिकासीत् ॥२॥ फणावलीतोरणभाग्विमानवितानयुक्तोरगराजमौलेः ॥ पतत्पयोबिंदुसिताक्षता सा स्थली निशीथेपि विभूषितेव ॥ ३ ॥ विमुक्तवर्गाधिपति पतिं श्रीः शिशुं तमालोक्य विलज्जितेव ।। इयेष दोषांतर एव गंतु स्वयं गृहीताभकरम्यरूपा ॥ ४ ॥ हरेः प्रिया तद्भगिनीत्वमित्थमुपेयुषी तत्र न सा स्थिरासीत् ॥ मनोज्ञमूयं रतस्तदीयविशाल वक्षस्थलमेय तृप्ता अंते. End. उषाभिधायां स च वनसंज्ञमजीजनद्वैरिनगौघवजं ॥ तमःसमुन्मूलनमुज्ज्वलंतमुषस्यसीतांशमिवोदयादिः ॥ ३२ ॥ यः पृथ्वीपतिमीलिरत्नघटित श्रीपादपीठः क्षितौ यः स्वर्गीश्वर फालमंडनकरश्रीपादरेणुर्दिवि ॥ यः श्रेयःपथपांथसज्जनमनःपाथेयगेयोदय स्तस्य द्वारवती पुरी प्रियतमा सेयं बभूवासमा ॥.३३ ॥ मध्येसमुद्रं मणिमंजुमौलिविद्योतिताशाद शकः स देवः ॥ अद्यापि भैष्म्या सह भासयंस्तामाद्यः पुमानार्यवृतः किलास्ते ॥ ३४ ॥ कुशस्थली सा कुशलैकगम्या प्रशस्तकीर्तेः प्रथिता पुरीयं ॥ शरीरिणां सर्वपुमर्थसार्थकरी नरीनतु मदंतरंगे ॥ ३५ ॥ वंदारुद्विजवर्यवांछितनिजध्यानः क्षमाशंकरः स्वर्वाग्मिनजवर्ण्यदिग्विततिकृत्कर्मोंघराजस्करी ॥ रुद्राणीपतिमान्यराजितगतिः सत्यासहायः सतां तां रेमे वरदः स्वबंधुरुचिरां रक्षन्पुरीमद्भुतां ॥ ३६ ॥ कृष्णस्योदयवर्णनैः सुचरितस्तो. मस्तवैः सूक्तिभिः सुश्लोकः सुभगा रसैश्च विविधैः स्वानंदसर्गेवता ॥ दुष्टागम्यनिजार्थतोषितखगा सास्याः कृते।खरी बिभ्राणेव विभाति विठ्ठल पुरी विष्वक् सुवर्णोज्वला ॥ ३७॥ यस्मिन्मंगलदेवताखिलजगन्माता रमा नायकी पद्मापाभवादिसेव्यचरणस्तद्वल्लभो नायकः ।। अश्वग्रीवदयापयोब्धिफलितप्रायोक्तिरत्नोज्ज्वलं तदासानुगवादिराजरचितं काव्यं विभाव्यं बुधैः ॥ ३८ ॥ कृष्णः काव्यकृते स्वहस्तकमलच्छत्रं प्रदद्या प्रभुः सच्छास्त्राभिधरम्यराजपदवीं सुज्ञानयानं मुदा ॥ स्वांद्रयाराधनकंकणं करयुगे कैंकर्यहारं गले स्वात्मानं हृदि नियचिंतनधनं सांद्युक्तिरत्नान्यपि ॥ ३९ ॥ हंसानां हृदयंगमं कविलसद्गादृतं मौक्तिक प्ररव्याघ्योक्ति नवं For Private and Personal Use Only

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235