SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 196 APPENDIX II.--continued. लबिचंद्रमहःपताका नववारिसिक्ता ॥ फणींद्रकंठोदररत्नकांतिविचित्रिता सा गृह वीथिकासीत् ॥२॥ फणावलीतोरणभाग्विमानवितानयुक्तोरगराजमौलेः ॥ पतत्पयोबिंदुसिताक्षता सा स्थली निशीथेपि विभूषितेव ॥ ३ ॥ विमुक्तवर्गाधिपति पतिं श्रीः शिशुं तमालोक्य विलज्जितेव ।। इयेष दोषांतर एव गंतु स्वयं गृहीताभकरम्यरूपा ॥ ४ ॥ हरेः प्रिया तद्भगिनीत्वमित्थमुपेयुषी तत्र न सा स्थिरासीत् ॥ मनोज्ञमूयं रतस्तदीयविशाल वक्षस्थलमेय तृप्ता अंते. End. उषाभिधायां स च वनसंज्ञमजीजनद्वैरिनगौघवजं ॥ तमःसमुन्मूलनमुज्ज्वलंतमुषस्यसीतांशमिवोदयादिः ॥ ३२ ॥ यः पृथ्वीपतिमीलिरत्नघटित श्रीपादपीठः क्षितौ यः स्वर्गीश्वर फालमंडनकरश्रीपादरेणुर्दिवि ॥ यः श्रेयःपथपांथसज्जनमनःपाथेयगेयोदय स्तस्य द्वारवती पुरी प्रियतमा सेयं बभूवासमा ॥.३३ ॥ मध्येसमुद्रं मणिमंजुमौलिविद्योतिताशाद शकः स देवः ॥ अद्यापि भैष्म्या सह भासयंस्तामाद्यः पुमानार्यवृतः किलास्ते ॥ ३४ ॥ कुशस्थली सा कुशलैकगम्या प्रशस्तकीर्तेः प्रथिता पुरीयं ॥ शरीरिणां सर्वपुमर्थसार्थकरी नरीनतु मदंतरंगे ॥ ३५ ॥ वंदारुद्विजवर्यवांछितनिजध्यानः क्षमाशंकरः स्वर्वाग्मिनजवर्ण्यदिग्विततिकृत्कर्मोंघराजस्करी ॥ रुद्राणीपतिमान्यराजितगतिः सत्यासहायः सतां तां रेमे वरदः स्वबंधुरुचिरां रक्षन्पुरीमद्भुतां ॥ ३६ ॥ कृष्णस्योदयवर्णनैः सुचरितस्तो. मस्तवैः सूक्तिभिः सुश्लोकः सुभगा रसैश्च विविधैः स्वानंदसर्गेवता ॥ दुष्टागम्यनिजार्थतोषितखगा सास्याः कृते।खरी बिभ्राणेव विभाति विठ्ठल पुरी विष्वक् सुवर्णोज्वला ॥ ३७॥ यस्मिन्मंगलदेवताखिलजगन्माता रमा नायकी पद्मापाभवादिसेव्यचरणस्तद्वल्लभो नायकः ।। अश्वग्रीवदयापयोब्धिफलितप्रायोक्तिरत्नोज्ज्वलं तदासानुगवादिराजरचितं काव्यं विभाव्यं बुधैः ॥ ३८ ॥ कृष्णः काव्यकृते स्वहस्तकमलच्छत्रं प्रदद्या प्रभुः सच्छास्त्राभिधरम्यराजपदवीं सुज्ञानयानं मुदा ॥ स्वांद्रयाराधनकंकणं करयुगे कैंकर्यहारं गले स्वात्मानं हृदि नियचिंतनधनं सांद्युक्तिरत्नान्यपि ॥ ३९ ॥ हंसानां हृदयंगमं कविलसद्गादृतं मौक्तिक प्ररव्याघ्योक्ति नवं For Private and Personal Use Only
SR No.020607
Book TitleReport On Search For Sanskrit MSS Year 1882 1883
Original Sutra AuthorN/A
AuthorR G Bhandarkar
PublisherGovernment Central Book Depot
Publication Year1884
Total Pages235
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy