SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 197 APPENDIX II.- continued. प्रबंधजलनं पादेपितं स्यादरेः ॥ लक्ष्मीरम्यकरे वरामरततेः सन्मानसे शारदानंदं तत्पवन: स्वहस्कृतगुणं विस्तारयत्वं जसा ।। ४० ॥ रोम्णां हर्षणकारिणि श्रवणतः पापौघविध्वंसिनि प्रेम्णा चिंतयतां विचित्रविमलश्लाघ्यार्थसंदायिनि ॥ संजाते भुवि रुक्मिणीशविनये सद्वादिराजोदिते सर्गोभूसुरमंडलीषु सुतरामेको नविंशो मुदा ॥ ४१ ॥ इति श्रीमत्कविकुलतिलकश्रीवादिराजपूज्य चरणीवराचते रुक्मिगीशविनये महाकाव्ये एकोनविंशः सर्गः॥ D. From the Khandupras'astiţika, No. 140. Fol. 150. भदृश्रीपोचियाख्याद्रुधवरतिलकाद्नंगदासं यमार्य देवी सौभाग्य युक्ता ह्यजनयदपरागं महालक्ष्मिसंज्ञा । तेनास्मिन् रच्यमानेखिल बुधजनसंतोषदायिन्यवृद्धे रामाकारस्य विष्णोरजनि नुतिरियं व्याक्रियामंडने हि ॥ Fol. 24 a. The 3rd and 4th lines are : सोयं प्राप्ते यतित्वे रचयति रमणी रामचन्द्रस्य कीर्ति ज्ञानानन्दो हनूमत्कृतनुतिघटनाव्याक्रिणमंडनस्मिन् ॥ From the Naishaulhalâvyaţiků of Narahari, No. 146. Fol. 49 b, and 50 a. यं प्रासूत त्रिलिङ्गक्षिति पतिसतताराधिताङ्किः स्वयंभूः पातिकसीमा सुकविनरहरि नालमा निर्मलश्रीः। यं विद्यारण्ययोगी कलयति कृपया तत्कृतौ दीपिकायां सर्गः षष्ठो वरिष्ठः क्षितिपति चरितश्चारुनीराजितोभूत ॥ In other places we have नालमा यं च माता. For Private and Personal Use Only
SR No.020607
Book TitleReport On Search For Sanskrit MSS Year 1882 1883
Original Sutra AuthorN/A
AuthorR G Bhandarkar
PublisherGovernment Central Book Depot
Publication Year1884
Total Pages235
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy