SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 198 APPENDIX II.--continued. F. I'rom the Bhävasatuka of Nagarđja, No. 151. आसीत्कार्पयगोत्रसागरसुधाधामासुकामा [?] पुनः श्रीविद्याधर इत्यशेषभुवनःनि प्रख्यातनामामृतः यः केदारपदारबिंदु [द] युगलः [ल] प्रत्यु [य] ग्रपूजाविधि[धिः] प्राप्ताशेषपवित्रभव्य विभवैः सार्थीकृतार्थिश्रमः ॥ तत्पुत्रः सर्वमित्रं सरसकविकुलस्तूयमानौ [नो] रुकीर्ति [:] प्रख्याती ता] जालयाख्यो जगति विजयते टाकवंशप्रशस्यः । विष्णुर्दैत्येंद्रबुद्धव्यतकरण व्यतिकरणरण] व्याकुलत्वात्स्वभायाँ लक्ष्मी निक्षिप्य यस्मन [स्मिन् ] व्यवहरदनिशं स्वेच्छया स्व च्छचित्ते ॥ तस्माज्जातः सुजातौ नि [तनि] जगुणमणिभि : प्रीणिताशे षलोक कोकाहंकारकारिस्मितमाह [म मुखष्टाकवंशावतंयः[स:] । भाति श्रीनागराजो परनृपतिशिरोर्दै [द] शिताद्यप्रतापे [पो] . राजेते यं समेते विगलति [लित] कलह [हे) वाक् च पद्मा लया च ॥ G. From Bhairavasâhanavarasaratna, No. 152. भैरवसाहनवरसरत्नम् प.१ पृ. १ पं. १. Beginning. Pol. 1a.,l. 1. श्रीगणेशाय नमः ॥ वागीश्वर्यै नमः गणेशानं मानं सकलपुरुषार्थेकघटनेऽटने शास्त्राटव्यामनुगति ममंदादरजुषाम् ॥ प्रणम्याथो देवीं वचननिचयैकप्रभुमिमां महाराजश्रीमद्वहिरमरसान वच्मि सकलान् ॥ १॥ End.- श्रीमद्धैरवसाहस्य रसरत्ननिरूपणम् ॥ अकारि विदुषां प्रीसै दिननाथेन सूरिणा ॥ ४१ ॥ For Private and Personal Use Only
SR No.020607
Book TitleReport On Search For Sanskrit MSS Year 1882 1883
Original Sutra AuthorN/A
AuthorR G Bhandarkar
PublisherGovernment Central Book Depot
Publication Year1884
Total Pages235
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy