SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 199 APPENDIX II.--continued. इति श्रीमत्सकलसामंतसीमंतिनीसौभाग्यसंभावननिपुणश्रीमत्प्रौढराष्ट्रौढ कुलतिलकश्रीमद्वैरवसाहरसरत्ननिरूपणं नाम ॥शुभमस्तु. H. From Punjarâja's Kavyalańkáraśiśuprabodha, No. 210. काव्यालंकारः प. १ ४. १ पं. १. Beginning Fol. 1a.,l. 1गंधर्वरुपगीयमानचरितः प्रीया मिललोचनो लीलाचंचलकर्णतालचकिता उड्डीय कुंभस्थलात् ॥ व्यालीनां भ्रमरावली *चिटुतलेलंकाररूपां दधन [ त् ] कस्तूरीतिलकोपमां स जयति श्रीमान् गणानां पतिः ॥ १ ॥ अन्ते प. ७० पृ. २ पं. १ End. Fol.---70 8., L. 1सोयं श्रीपुंजनृपतिः परोपकृतिकौतुकी ॥ व्यधत्त काव्यालंकारं श्रोतृव्युत्पत्तिसिद्धये ॥ १०३ ॥ इति श्रीमालकुलश्रीमालभारमालवमंडलालंकारश्रीजीवनेंद्रनंदनमफरलमलिकश्रीपुंजराजविरचिते शिशुप्रबोधे काव्यालंकारेलंकाराध्यायोष्टमः समाप्तः ॥ No. 233 contains Narayana's Dipikas on the following Upanishads :1 Mundakopanishaddipika. मुण्डकोपनिषद्दीपिका.१-१७पत्राणि 2 Pras nopanishaddi.... ... प्रश्नोपनिषद्दी० ...१८-३६ 8 Brahmavidyopanishaddi. ब्रह्मविद्योपनिषद्दी० ३७-३९ 4 Kshurikopanishaddi. ... क्षुरिकोपनिषद्दी० ४०-४७ 5 Chulikopanishaddi. ... ... चूलिकोपनिषदी०१८-६१ 6 Atharvasirshopanishaddh. अथर्वशीर्षोपनिषद्दी०१२-१३ 7 Atharvas'ikhopanishaddi. अथर्वशिखोपनिषद्दी० ६४-६८ * चिटुः कुंभयोर्मध्यभागः - - For Private and Personal Use Only
SR No.020607
Book TitleReport On Search For Sanskrit MSS Year 1882 1883
Original Sutra AuthorN/A
AuthorR G Bhandarkar
PublisherGovernment Central Book Depot
Publication Year1884
Total Pages235
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy