Book Title: Report On Search For Sanskrit MSS Year 1882 1883
Author(s): R G Bhandarkar
Publisher: Government Central Book Depot

View full book text
Previous | Next

Page 213
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 208 APPENDIX II.-continued. कृष्णस्य कृष्णभक्तोयं द्वैपायनकरावुभौ [Sic] ॥१३॥ एतेषां पाठमात्रेण मध्वेशः प्रीयते हरिः॥ इति ग्रंथमालिकास्तोत्रं संपूर्ण श्रीकृष्णार्पणमस्तु । N. Succession list of the High-priests of the Sect founded ___by Nimbarka. From the Harigurustavamdla; No. 84. (A). Fol. 28 -30b. २८ पत्रस्य निरंकं पृष्ठमारभ्य ३० पत्रस्य सांकपर्यंत. श्रीमद्वंदावनं देवं भाष्यकारं प्रणम्य च ॥ आचार्यवंदनां वक्ष्ये भक्तिविघ्नोपशांतये ॥ १ ॥ राधाकृष्णावहं वंदे हंसरूपं महागुरूं ॥ महानंदमयं श्रीमद्वैताद्वैतमतप्रदं ॥२॥ तस्य शिष्यं कुमारं वै वंदे सर्वसतां पति ॥ कृताचार्य महाचर्य चतुराकतिधारिणं ॥३॥ तस्य शिष्यशिरोरत्नं नारदं भवपारदं ॥ त्रेतायुगाचार्यवर्यं प्रेमभक्तिविशारदं ॥ ४ ॥ तस्य शिष्याधिपं वंदे द्वापरे भक्तिदायकं ॥ निंबादित्यं सदानित्यं कृष्णपूजाविधायि(य)कं ॥५॥ तस्य शिष्यं महाचार्य श्रीनिवासं महाहणं ॥ घोरे कलियुगे प्राप्ते कृष्णनामोपदेशिनं ॥ ६ ॥ तदंतेवासिनं वंदे विश्वभक्तिप्रदं श्रुभं ॥ विश्वाचार्यं जगद्वंद्यं स्वामिनं सकलेश्वरं ॥ ७ ॥ तच्छिष्यं सर्वदा वैदे पुरुषोत्तमनामतः ॥ आचार्यशेखरं श्रीमद्धंसवंशयशस्करं ॥ ८ ॥ तस्य शिष्यं विलासाख्यं भक्तवात्सल्यसागरं ॥ आचार्यरानकं वंदे भक्तिकंजप्रभाकरं ॥९॥ श्रीस्वरूपाचार्यपालं वदे श्रीमन्महाप्रभु ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235