Book Title: Rajendra Gun Manjari
Author(s): Gulabvijay
Publisher: Saudharm Bruhat Tapagacchiya Shwetambar Jain Sangh

View full book text
Previous | Next

Page 5
________________ १३ श्रीपूज्येन समाचारीस्वीकारणम् १४ पूर्णाभिग्रहे यथाशास्त्रं क्रियोद्धतिः ... १५ खाचरोदचतुर्मासीतः परं कूकसीसंघोपदेशः १६ गुरुनितनवसिद्धान्तसंक्षिप्तस्वरूपम् ... १७ रत्नपुरीचर्चायां त्रिस्तुतिसिद्धिर्जयश्च ... १८ मोदरानामेऽरण्ये घोरतपस्या... १९ तीर्थोद्धृतिर्लुम्पकोपदेशश्चर्चा च ... २० तीर्थस्थापनं, कोशनिर्माणारम्भश्च ... २१ सिद्धाचल-गिरनारादितीर्थसंघनिर्गमः ... २२ प्रतिष्ठाञ्जनशलाकयोक्जियो लुंपकपराजयश्च २३ प्रतिष्ठानुभावः संघनिर्गमश्च ... ... २४ गुरोरुन्नतिर्मगसीतीर्थसंघनिर्गमश्च ... २५ नवशताबिम्बाञ्जनशलाकया प्रतिष्ठा,... , पञ्चत्रिंशद्-गच्छसमाचारीबन्धनं च ... २६ वालीपुरीचर्चायां गौरवो विजयः ... २७ अर्बुदतीर्थयात्रा, सिरोहीभूपसुगोष्ठी च.... २८ कोरण्टके प्रतिष्ठाञ्जनशलाके ... २९ ज्ञान-जिनप्रतिष्ठा, पंन्यासपदार्पणं च ... ३० धुलेवादितीर्थयात्रा, सूर्यपुरे चर्चायां विजयश्च ३१ श्रीउदयसिंहभूपस्य गुरौ भक्तिः ... ३२ बहुषु पुरग्रामेषु साञ्जनप्रतिष्ठाविधानम्... ३३ चीरोलानिवासिनां दुःखकथोक्तिः ... ३४ गुरूपदेशतदुद्धारो, नवकारोपधानं च ... ३५ प्रश्नोत्तराणि, मक्षीतीर्थसंघनिर्गमश्च ... ३६ सर्वचातुर्मासास्तेषु धर्मवृद्धिश्च ३७ गुरोधर्मकृत्यादिसदाचरणानि ... ... ३८ गुरोर्शानध्यानोपरि सत्योपनयः MMMS2608, ::::::::::::::::::::: 2017 १०१ १०६ १११ ११५ ११८

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 240