Book Title: Prayashchitta Sangraha
Author(s): Pannalal Soni
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
१४६
प्रायश्चित्तसंग्रहे
शिष्ये तस्मिन् परित्यक्ते देयो मासोऽस्य दण्डनम् । चाण्डालाभोज्यकारूणां दीक्षणे द्विगुणं च तत् ॥ ११० ॥ शिष्ये-विनेये । तस्मिन्-पूर्वोद्दिष्टे अकुलीने । परित्यक्ते-परिहते सति । देयो मासोऽस्य--अस्य एतस्याचार्यस्य, देयो दातव्यः, मासो मासिकं प्रायश्चित्तं । चाण्डालाभोज्यकारूणां--चाण्डालानां मातंगादीनां, अभोज्यकारूणां अभोज्यानां कारूणां च रजकवरुटकल्लपालप्रभृतीनां च । दीक्षणे-दीक्षादाने सति । द्विगुणं च तत्--पूर्वोक्तं मासिकं प्रायश्चित्तं द्विगुणं भवति द्विदतिव्यं भवति ॥ ११० ॥
अनाभोगेन चेत्सूरिदोषमाप्नोति कुत्रचित् । अनाभोगेन तच्छेदो वैपरीत्याद्विपर्ययः ॥ १११ ॥
अनाभोगेन-अप्रकाशेन । चेत्-~-यदि । सूरि:---आचार्यः । दोषंअपराधं । आप्नोति । कुत्रचित्-कचिदपि तदा । अनाभोगेन तच्छेदःतस्य आचार्यस्य च्छेदः प्रायश्चित्तं, अनाभोगेनाप्रकाशेनैव भवति । वैपरीस्याद्विपर्ययः-वैपरीत्यात्तव्यत्ययात्, विपर्ययः विपर्यासो भवति-साभोगतः साभोगेनैव प्रायश्चित्तं भवति ॥ १११ ॥
क्षुल्लकानां च शेषाणां लिंगप्रभ्रंशने सति । तत्सकाशे पुनर्दीक्षा मूलात् पाषंडिचेलिनाम् ॥ ११२ ॥ क्षुल्लकानां-सर्वोत्कृष्टश्रावकाणां । शेषाणां च-स्त्रीणामपि आर्याणां । लिंगप्रभ्रंशने-केनापि कारणेन दीक्षाभंगे। सति-विद्यमाने । तत्सकाशे पुनर्दीक्षा–यस्य पार्वे पुरा प्रव्रज्या समुपात्ता । तस्यैव सकाशे समीपे पुनरपि दीक्षोपादानं भवति नान्यस्याचार्यस्याभ्यासे । मूलात् पाषंडिचेलिना-लिंगवर्जितानां अन्यलिंगिनां, चेलिनां गृहस्थानां मिथ्यादृष्टीनां श्रावकाणां च, मूलात् मूलप्रभृत्येव दीक्षा भवति ॥ ११२ ॥
कुलीनक्षुल्लकेष्वेव सदा देयं महाव्रतम् । सल्लेखनोपरूढेषु गणेन्द्रेण गुणेच्छुना ॥ ११३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d347f2882d8c6cb7c0ee1b1754a031dfd51f770314ced55bd7b11d9a09d64043.jpg)
Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200