Book Title: Prayashchitta Sangraha
Author(s): Pannalal Soni
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 188
________________ १७२ प्रायश्चित्तसंग्रहे www.vamaARANA गृहदाहे मनुष्याणां मरणे शुद्धिरीदृशी। उपवासैकभुक्तानि पृथग्द्वाविंशतिः स्फुटं ॥ कलशाभिषेका वै द्वादश पंच पंचामतैस्तथा । मोक्कूला विंशतिः प्रोक्ता धेनुरेका प्रदीयते ॥ भुक्तिदानानि पंचाशत्सहस्राणि भवन्ति तु । विंशतिः कुसुमानां वै पलं पंचकचन्दनम् ॥ २८ ॥ स्तनभारादिना बालो म्रियते यदि केनाचेत् । पंचादशोपवासाश्च त्रिंशत्पंचाधिकानि तु ॥ एकभक्तानि कलशैरेकैकं स्नपनं भवेत् । दश पंचामृतैश्चान्ये द्वात्रिंशत्परिकीर्तिताः ॥ पलाष्टकं च गन्धस्य कुसुमानि तु विंशतिः । सहस्राणि च धेन्वेका पंच निष्कैः प्रपूजनं ॥ २९॥ प्रायश्चित्तं यः करोत्येतदेवं जाते दोषे तत्प्रशान्त्यर्थमार्यः । राष्ट्रस्यासौ भूमिपस्यात्मनोऽपि स्वास्थावस्थां वा स्थिति सन्तनोति ॥ ३० ॥ इत्यकलङ्कस्वामिनिरूपितं प्रायश्चित्तं समाप्तम् । SOGOOGBOBEBEEG समाप्तोयं ग्रन्थः ॥ MODSDOCOGEeeeefeDE Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200