Book Title: Pratishtha Pujanjali
Author(s): Abhaykumar Shastri
Publisher: Kundkund Kahan Digambar Jain Trust
View full book text
________________
210
n
U
चारित्रभक्ति (शार्दूलविक्रीडित)
प्रतिष्ठा पूजाञ्जलि
संसारव्यसनाहतिप्रचलिता नित्योदयप्रार्थिनः प्रत्यासन्नविमुक्तयः सुमतयः शांतैनसः प्राणिनः । मोक्षस्यैव कृतं विशालमतुलं सोपानमुच्चेस्तरामारोहंतु चरित्रमुत्तममिदं जैनेंद्रमोजस्विनः । । 1 । ।
(अनुष्टुप्)
तिलोए सव्वजीवाणं हियं धम्मोवदेसणं । वड्ढमाणं महावीरं बंदित्ता सव्ववेदिनं ।।2।। घाइकम्मविघातत्थं घाइकम्मविणासिणा । भासियं भव्वजीवाणं चारित्तं पंचभेददो ॥ 13 ॥
सामायियं तु चारित्तं छेदोवड्ढावणं तहा । तं परिहारविसुद्धिं च संयमं सुहमं पुणो ।।4।। जहाखायं तु चारित्तं तहाखायं तु तं पुणे । किच्चाहं पंचहाचार मंगलं मलसोहणं ॥ 15 ॥
अहिंसादीणि वृत्तानि महव्वयाणि पंच च । समिदीओ तदो पंच पंचइंदियणिग्गहो ।16 ।। छब्भेयावासभूसिज्जा अण्हाणत्तमचेलदा ।
यत्तं ठिदिभुत्तिं च अदंतवणमेव च ।।7।। एयभत्तेण संजुत्ता रिसिमूलगुणा तहा । दसधम्मा तिगुत्तीओ सीलाणि सयलाणि च ॥8॥ सव्वे विय परीसहा वुत्तुत्तरगुणा तहा । अण्णे वि भासिया संता तेसिंहाणीमयेकया ॥ 19 ॥ जइ रागेण दोसेण मोहेण णदरेण वा । वंदित्ता सव्वसिद्धाणं सजुहा सामुमुक्खुण । 110 ॥

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240