Book Title: Pratishtha Pujanjali
Author(s): Abhaykumar Shastri
Publisher: Kundkund Kahan Digambar Jain Trust
View full book text
________________
226
प्रतिष्ठा पूजाञ्जलि
क्रुद्धाशीविषदष्टदुर्जयविषय-ज्वालावलीविक्रमो। . विद्याभेषजमन्त्रतोयहवनेर्याति प्रशांतिं यथा।। तद्वत्ते चरणारुणांबुजयुगस्तोत्रोन्मुखानां नृणाम्। विघ्नाः कायविनायकाश्च सहसा शाम्यंत्यहो विस्मयः।।2।। संतप्तोत्तमकांचनक्षितिधर- श्रीस्पर्द्धिगौराते। पुंसां त्वच्चरणप्रणामकरणात्पीडा: प्रयान्ति क्षयम्।। उद्यद्भास्करविस्फुरत्करशतव्याघात निष्कासिता। नानादेहिविलोचनद्युतिहरा शीघ्रं यथा शर्वरी।।3।। त्रैलोक्येश्वरमंगलब्ध विजयादत्यंतरौद्रात्मकान्। नानाजन्मशतांतरेषु पुरतो जीवस्य संसारिणः।। को वा प्रस्खलतीय केन विधिना कालोनदावानलान्न स्याच्चत्तव पादपद्मयुगल - स्तुत्यापगावारणम्।।4।। लोकालोकनिरंतरप्रवितत ज्ञानैकमूर्ते विभो ! नानारत्नपिनद्धदण्डरुचिर श्वेतातपत्रत्रय।। त्वत्पादद्वयपूतगीतरवतः शीघ्रं द्रवन्त्यामयाः। दर्पाध्मातमृगेन्द्रभीमनिनदा- द्वन्यायथा कुंजराः।।5।। दिव्यस्त्रीनयनाभिरामविपुल- श्रीमेरुचूडामणे। भास्वद्वालदिवाकरद्युतिहर प्राणीष्टभामंडलम्।। अव्याबाधमचिंत्यसारमतुलं त्यक्तोपमं शाश्वतम्। सौख्यं त्वच्चरणारविंदयुगलस्तुत्येव संप्राप्यते।।6।। यावन्नोदयते प्रभापरिकरः श्रीभास्करो भासयस्तावद्धारयतीह पंकजवन निद्रातिभारश्रमम्।। यावत्वच्चरणद्वयस्य भगवन्न स्यात्प्रासादोदयस्तावज्जीवनिकाय एष वहति प्रायेण पापं महत्।।7।।.
11

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240