Book Title: Pratishtha Pujanjali
Author(s): Abhaykumar Shastri
Publisher: Kundkund Kahan Digambar Jain Trust
View full book text
________________
230
प्रतिष्ठा पूजाञ्जलि
(वसंततिलका) तद्रव्यमन्व्ययमुदेतु शुभः स देशः। सन्तन्यता प्रतपतां सततं स कालः।। भावः स नन्दतु सदा यदनुग्रहेण। रत्नत्रयं प्रतपतीह ममक्षवर्गे।।16।।
(अनुष्टुप्) प्रध्वस्त-घाति-कर्माणः केवलज्ञान-भास्कराः। कुर्वन्तु जुगतां शान्तिं वृषभाद्या जिनेश्वराः।।17।।
(कार्योत्सर्ग करें) इच्छामि भंते शांतिभत्तिकाउस्सग्गो कओ तस्सालोचेउ। पंचमहाकल्याण-सम्पण्णाणं, अट्ठमहापाडिहे रसहियाणं चउतीसातिसयविसेससंजुत्ताणं, बत्तीसदेवेंद-मणिमउडमत्थमहियाणं, बलदेववासुदेवचक्कहररिसिमुणिज-दिअणगारोवगूढाणं, थुइ-समसहस्सणिलयाणं, उसहाइवीरपच्छिममंगलमहापुरिसाणं णिच्चकालं अंचेमि, वंदामि, णमस्सामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाओ, सुगइगमणं समाहि-मरणं, जिणगुणसम्पत्ति होउ मज्झं।
समाधि भक्ति
(अनुष्टुप्) स्वात्माभिमुखसंवित्तिलक्षणं श्रुतचक्षुषा। पश्यन्पश्यामि देव त्वां केवलज्ञानचक्षुषा।।1।।
(मन्दाक्रान्ता) शास्त्राभ्यासो जिनपतिनुतिः संगतिः सर्वदायैः। सवृत्तानां गुणगणकथा दोषवादे च मौनम्।।
सर्वस्यापि प्रियहितवचो भावना चात्मतत्त्वे। P संपद्यतां मम भवभवे यावदेतेऽपवर्गः।।2।।11

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240