Book Title: Pratishtha Pujanjali
Author(s): Abhaykumar Shastri
Publisher: Kundkund Kahan Digambar Jain Trust
View full book text
________________
224
n
U
प्रतिष्ठा पूजाञ्जलि
तीर्थंकर भक्ति
थोस्सामि हं जिणवरे तित्थयरे केवली अणंतजिणे । णरपवरलोयमहिए बिहुयरयमले महप्पण्णे ।। 1 ।। लोयस्सुज्जोयरे धम्मंतित्थंकरे जिणे वंदे । अरहंते कित्तिस्से चउवीसं चेव केवलिणो ॥ 12 ॥
उसहमजियं च वंदे संभवमभिणंदणं च सुमई च । पउमप्पहं सुपासं जिणं च चंदप्पहं वंदे ॥ 13 ॥
सुविहिं च पुष्फयंतं सीयल सेयं च वासुपुज्जं च । विमलमणतं भयवं धम्मं संति च वंदामि ॥4॥
कुंथुं च जिणवरिदं अरं च मल्लिं च सुव्वयं च णमिं । वंदामि रिट्ठणेमिं तह पासं वड्ढमाणं च ।। 5 ।। एवं अभित्याविय - रय- मला पदीणजरमरणा । चवीस पि जिणवरा तित्थयरा मे पसीयंतु ॥16 ॥ कित्तिय वंदिय महिया एदे लोगोत्तमा जिणा सिद्धा । आरोग्गणाणलाहं दितु समाहि च मे बोहि ।।7।। चंदेहि णिम्मलपरा आइच्चेहिं अहिय पहासत्ता । सायरमिव गंभीरा सिद्धा सिद्धिं मम दिसंतु ॥ 8 ॥ शांति भक्ति
(शार्दूलविक्रीडित)
न स्नेहाच्छरणं प्रयान्ति भगवन्पादद्वयं ते प्रजाः । हेतुस्तत्र विचित्रदुःखनिचयः संसारघोरार्णवः ॥ अत्यन्तस्फुरदुग्र रश्मिनिकर व्याकीर्णभूमण्डलो । ग्रैष्मः कारयतीन्दुपादसलिलच्छायानुराग रविः ।। 1 ।।
u

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240