Book Title: Pratishtha Lekh Sangraha Part 02
Author(s): Vinaysagar
Publisher: Vinaysagar

Previous | Next

Page 145
________________ १२० ( ६१७ ) चन्द्राननः ॥ सं । १९२० । मा । शु । १३ । श्रीचन्द्राननजिनबिंबं प्रतिष्ठितं श्रीजिनमुक्तिसूरिभिः । प्रतिष्ठा - लेख - संग्रहः द्वितीयो विभागः (६१८ ) पार्श्वनाथ: ॥ संव्वत् १९२० वर्षे माघमासे शुक्लपक्षे त्रयोदश्यां तिथौ पार्श्वजिनबिंबं प्रतिष्ठितं श्रीजिनमुक्तिसूरिभिः श्रीवृन्दावत्यां नगर्याम् ॥ (६१९) जिनदत्तसूरि- पादुका विक्रमात् संवत् १९२१ शाके १७८६ प्रवर्तमाने ज्येष्ठमासे कृष्णपक्षे द्वादश्यां बुधे लखनेउ पुरोपकंठे ओशवंशे कांकरिया गोत्रे लाला रत्नचन्द्रजी तत्पुत्र इन्द्रचन्द्र तत्सुत गोपीचन्द्र लक्ष्मीचन्द्र क्षेमचन्द्र सहितैः जं । यु । प्र । भट्टारक श्रीजिनदत्तसूरिपादुका कारिता प्रतिष्ठिता च मलधारि पूनिमिया बृहद्विजयगच्छीय श्रीजिनचन्द्रसागरसूरिपट्टोदयाद्रि भास्कर श्रीपूज्य श्रीशान्तिसागरसूरिभिः । ( ६२० ) यंत्र - रौप्यमय संवत् १९२१ वर्षे ज्येष्ठ दशम्यां शनिवार ॥ सं । बा । दानमलेन का । प्र । भ । श्रीशान्तिसागरसूरि । अत्र गृहे संपश्रियार्थे शुभं भवतु । ( ६२१ ) ... पादुका ॥ संवत् १९२१ वर्षे श्रावण सुदि ३ शुभवारे श्रीजयचंदजी तच्छिष्य ऋषिश्रीमूलचंद्रस्य पट्टे व..........श्रीकरण श्रेयोर्थं.. || (६२२ ) अजितनाथ: । सं० १९२१ शा १७८६ प्र । माघ । सु । ७ गु० वा । अंचलगच्छे। कच्छदेशे नलिनपुरवा | उसवं । लघुशाखायां विशरिया मोहोतागोत्रे सा० श्रीमांडण गोवंदजी भा । गणबाईणा ६ क्षेत्रे श्री अजितनाथबिंबं कारापितं गच्छना। भ । श्रीरत्नसागरसूरीश्वरजी प्रतिष्ठितं । ६१७. बूंदी सेठजी का मन्दिर ६१८. बूंदी सेठजी का मन्दिर ६१९. लखनऊ पार्श्वनाथ मन्दिर ६२०. कोटा सेठजी का गृह देरासर ६२१. नागोर पायचंदग० दादाबाड़ी ६२२. जयपुर नया मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218