Book Title: Pratishtha Lekh Sangraha Part 02
Author(s): Vinaysagar
Publisher: Vinaysagar

Previous | Next

Page 162
________________ प्रतिष्ठा-लेख-संग्रहः द्वितीयो विभाग: १३७ स्वमातृतपोद्यापनार्थे विंशतिस्थानकपट्टः कारितः प्रतिष्ठापितश्च यतिवर्य पं० प्र० श्यामलाल शिष्येण पं० विजयलालेन यतिना शुभं। (७०९) पार्श्वनाथ-पब्भासणे ॥ ॐ नमः॥ गोलेच्छा पूर्वगोत्रे विलसति रविवच्छीदुलीचन्द्र श्रेष्ठी, पुत्रो हम्मीरमल्लोहथकरि विधिको माघशुक्ले दशम्यां। श्रेयोर्थं पूज्यपादैः खरतरगणपैः श्रीहरेः सागरेशैश्चक्रे शक्राभिवंद्यां जयपुरनगरे पार्श्वनाथप्रतिष्ठां। इहासूद्यौ च राज्येपि, राजेव विबुधा श्रियः। श्रीमद्धरणीन्द्राचार्यो, शान्तिस्नात्रविधेः विधिः॥ (७१०) शिवजीराम-पादुका नागाब्जखेटाब्ज मिते सुवत्सरे सुमाधवे शुक्लरसाख्यतिथ्यां। पादाब्जन्यासः शिवराम-साधोः सुस्थापितो भक्तजनैः सुभक्त्या॥ १॥ (७११) शिलापट्ट-प्रशस्तिः ॥ ० ॥ श्रीमच्चन्द्रप्रभं प्रणम्य च मुनिरत्नप्रभाख्यं गुरुं, नागौरे जिनमन्दिरे व्यरचयन् श्रीनेमिसूर्याज्ञया। यच्छ्रीमत्सुखकानबादरपदैर्युङ्मल्लसत्यत्रयी, तदयन्ति समदादिगोत्रमहितं जीयात्सभा शाश्वतीः॥ १॥ श्रीमज्ज्ञानपदादिसुंदरगुरोरध्यक्षतायां शुभे, त्र्यंकांकेन्दुदिते हि विक्रमकृते संवत्सरे सोत्सवां । श्रीमच्चन्द्रप्रभूत्तममहा सद्य प्रतिष्ठा व्यधात्, श्रेष्ठि हर्षविधायिनी तनुभृतां श्रीफूलचन्द्राभिधः॥ २॥ मधुपाद्यव्याप्त। चैत्ये नवे नगर नागपुरेतिरम्येऽपूर्वोत्सवेन विधिना च प्रतिष्ठाप्यमानः । नानाभिधानविदितोर्जित- सत्प्रतापः, चन्द्रप्रभोर्दिशतु वो हरयेप्सितानि ॥ ३॥ शार्दूलविक्रीडितेनाह-गच्छे श्रीकमलाख्यनाम सुगुरोः प्रायाः प्रतिष्ठां परां, सच्चारिति समाजलब्ध- सुयशी: पाडित्यमुख्यैः गुणिः। श्रीज्ञानः खलु सुन्दरान्तविदितो विज्ञाय पाथोनिधि-भूयादेष मुनिश्चिरः सकुशलो भव्यात्मचेतो मुदे ॥ ४॥ श्रीरस्तु॥ (७१२ ) शिलापट्ट-प्रशस्ति ॐ ॥ श्रीमद्रत्नप्रभसूरीश्वरपादपद्मेभ्यो नमः॥ ॥ र्द० ॥ सं० २३९३ विक्रम सं० १९९३ फाल्गुन कृष्ण ७ गुरुवारे नागपुर (नागोर) नगरे ओशवाल ७०९. जयपुर मोहनबाड़ी ७१०. जयपुर मोहनाड़ी ७११. नागोर स्टेशन चन्द्रप्रभ मन्दिर ७१२. नागोर स्टेशन चन्द्रप्रभ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218