Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
आश्रवे
उपादातघ
प्रश्नव्याक- सलिलं प्रविशत् यैरिति संवराः पाणातिपातविरमणरूपादयः पञ्च, ते आश्रवाश्च संवराश्र विशेषेण फलद्वारतया निश्चीरण ज्ञान यंते-निर्णीयंते स्वरूपाभिधानतो यस्मिन् तदाश्रवसंवरविनिश्चितं । पुनः किंभूतं प्रवचनं द्वादशांगं जिनशासनं तस्य निस्यन्द इव वि० वृत्तिः ।
निस्यन्दः मृद्वीकाखमॅरादिसुन्दरफलस्य निस्यन्द इव परमरसस्नुतिरिव अस्य प्रवचनसारत्वात्, तत् सारत्वं चरणरूपं, चरणं च ॥४ ॥
आश्रवसंवरपरिहारासेवनालक्षणानुष्ठानप्रतिपादकत्वात् सारं यदुक्तं
सामाइयमाइयं सुयनाणं जाव बिन्दुसाराओ। तस्स वि सारो चरणं सारो चरणस्स निव्वाणं ॥९॥ ___इति वचनात् तत्तादृशं शास्त्रं 'वोच्छामि ' वक्ष्ये भणिष्यामि किमर्थ 'निच्छियत्थं 'ति-निर्गतः कर्मणां चयो निश्चयो मोक्षस्तदर्थं तत्माप्तये । अथवेदं विशेषणं शास्त्रस्यैव निश्चयो मोक्षस्स एव अर्थः प्रयोजनं साक्षान्मुक्तिहेतुः, तेनाऽस्य मोक्षांगत्वं नामस्थापनाद्रव्यभावादीनि । तथाऽत्र तीर्थकरापेक्षया अर्थतः आत्मागमता, गणधरावेक्षया अनंतरागमता, तच्छिष्यापेक्षया परंपरागमता, जंबू इत्यनेन सुधर्मस्वाम्यपेक्षया आत्मागमता जम्बूस्वाम्यपेक्षया अनंतरागमता तच्छिष्याऽपेक्षया परंपरागमता। - अत्र चत्वार्यनुयोगद्वाराणि नाम-स्थापना-द्रव्य-भावादीनि नियुक्तितोऽवसेयानि । तत्र यथोद्देशं निर्देश इति न्यायात् आश्रवास्तेप्यात्मपरिणामा अशुभसंकल्पास्तानामतश्च प्रतिपादयन्नाह
श्री पार्श्वनाथाय नमः ॥नमो अरिहंताणं ॥ जंबू-इ णमो । अण्हयसंवरविणिच्छियं पवयणस्स निस्संदं । वोच्छामि णिच्छयत्थं सुहासियत्थं महेसीहिं॥१॥
ग्रंथकर्ता श्री सुधर्मास्वामी जंबूपति इदं वक्ष्यमाणमाह आश्रवाः-पाणातिपातादयः, संवरा:-प्राणातिपातविरमणादयः, तेषां |

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 204