Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
ASSO
तवसा अप्पा भावेमाणे विहरइ । तरणं से अज्जजंबू जायसढे [ जायसंसए जायकोउहल्ले ] ३ उप्पन्नसडे ३ संजायसढे ३ समुप्पन्नसडे ३ जेणेव अज्जमुहम्मे थेरे तेणेव उवागच्छ, उवागच्छिता अज्जमुहम्मं थेरं तिक्खुतो आयाहिगपयाहिणं करे, वंद नमंस । नच्चासण्णे नाइदूरे विणणं पंजलिउडे पज्जुवासमाणे एवं वयासी । जइ णं भंते समगं भगवा महावीरेण जाव संपत्तेण नवमस्स अंगस्स अणुत्तरोवाइयदसाणं अयमठ्ठे पन्नत्ते । दसमस्स णं भंते अंगस्स पण्डवागरणाणं समणेगं ३ जावसंपने के अ पण्णत्ते ? जंबू दसमस्त अंगस्स सपणेणं ३ जाव संपत्तेणं दो सुयखंधा पण्णत्ता । आसवदारा य संवरदारा य । पढमस्स णं भंते सुयखंधस्स समणेणं ३ जाव संपत्तेणं कइ अज्झयणा पण्णत्ता ? जंबू पढमस्स णं सुयखंधस्स जाव संपत्तेणं पंच अज्ज्ञयणा पण्णत्ता, दोच्चस्स णं भंते १० एवं चेव, एएसिं णं भंते ! अज्झयणाणं अण्हय संवराणं समणेणं ३ जाव संपत्तेणं के अहे पण्णत्ते ? तरणं अजमुहम्मे थेरे जंबू नामेणं अणगारेणं एवं वुते समाणे जंबू अणगारं एवं वयासी । 'जंबू इणमो' इत्यादि अयं च 'तेणं काले dj समरणमित्यादिकः पाठः पगप्रथमज्ञातादवसेयः । इहामुत्राऽनुक्तोपि ग्रन्थपद्ध तिला पनिकार्य उपोद्यातमूत्रतया लिखितो वृत्तिकारिणा श्रीमदभयदेवसूरिणा या च इहास्य द्विश्रुतस्कन्धवोक्ता साऽस्येह न व्यक्ता परं आश्रव संवरयोर्विसंवादिधर्म्मतयोक्ता । अत्र तु एकश्रुतस्कन्धतया एव रूढत्वात 'जे आसवा ते संवरा' इति पद्धत्या कथं आश्रवपरिहारे संवरासेवनत्वमेवेत्येकत्वं एक एवेति ज्ञेयं । गाथा व्याख्यानमाह
'जंबू' नामेत्यामन्त्रणं 'इणमो 'ति इदं वक्ष्यमाणतया प्रत्यक्षं यत्शास्त्रं किंभूतं 'आश्रव संवर विणिच्छयं' ति आ अभिविधिना सर्वव्यापक विधित्वेन श्रौति भवति वा कर्म येभ्यस्ते आश्रवाः प्राणातिपातादयः पंच । तथा संत्रियन्ते निरुध्यन्ते आत्मकासारे कर्म

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 204