Book Title: Prashna Chintamani
Author(s): Virvijay, 
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 11
________________ 想 प्रश्न- पंचमारेऽवधिज्ञानं प्राप्यते न वेति प्रश्नोत्तरमाह-न चोक्तं कुत्रापीद ग्रंथे विछिन्नमिति, ततः प्रा चिंताप्यत इति १६ तथाद्यतनकालिनः साधवो गीतार्थमन्या इवं प्ररूपयंति मुग्धजनानामत्रे यद्ये मलिपिरिति साधवः कथ्यंते, न चापरे, इति स्वयमपि मलिनवस्त्राणि परिदधति तत्कि लांबराणां परिधानं मुनीनामयुक्तमिति प्रश्नस्योत्तरमाह - याचार्यगीतार्थानां तु मलिनवस्त्रपरि धानं न युक्तं, ग्लानस्यापि तथैवाजीर्णादिदोषसंभवात्, गीतार्थानां तु लोकनिंदादित्वान्न युक्तं मलिनत्वमिति प्रवचनसारोद्वारे ११ तथा वासुदेवाः प्रतिवासुदेवा बलदेवाश्च किमेकवर्णा वा पृथक्पृथक् ? पस्योत्तरमाद- वासुदेवप्रतिवासुदेवौ श्यामवर्णै, बलदेवो गौरवर्णश्चेति हेमचंद्रसूरिकृते शलाकाचरित्रे १८. तथा समवसरणे प्रायोजनभूमौ कुसुमवर्षणविषये कृपार्डीकृतचेतसः केचन कथयंति, ननु विकचकांतकुसुमप्रचय निचितायां समवसरणवि जीवदया रसिकांतःकरणानां श्रमणानां कथमवस्थानगमनादिकं कर्तुं युज्यते ? जीवविघातहेतुत्वात् अस्योत्तरमाद- केचित्तस्यंति यत्तानि कुसुमानि चित्तान्येव भवंति, विकुर्वणयैव देवैस्तेषां विहितत्वादिति, तच्चायुक्तं यतो न तव Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 164