Book Title: Prashna Chintamani
Author(s): Virvijay, 
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 9
________________ 9 प्रश्न- नवा ॥ २ ॥ इति, गुणस्थानक्रमारोहे - उम्मासान सेसे । उप्पन्नं जेसिं केवलं नाणं ॥ तेनचिंता यमा समुग्धाया । सेसामुग्धाय नयणिका ॥ १ ॥ इति यस्य वृत्तौ - - छात्र शेषे शेषत्वं पाएमा - सादधिकं ज्ञेयं, तथा — अंतर्मुहूर्तशेषायुः । समुद्घातं ततो ब्रजेत् ॥ इत्युपपातिकसूत्रवृत्तौ कैश्विपुनरित्युच्यते यत् शेषषएमासजीवितो जिनः कुर्यात्समुद्घातं तदसत्यं तथा सति — प्रातिदारिकपीठादे - रादानमपि संगवेत् ॥ श्रुते तु केवलं प्रोक्तं । तत्प्रत्यर्पणमेव हि ॥ १ ॥ इति लोकप्रका तथा लोकांतिकानंतरनवे एव सिद्धगामिन इति स्थानांगवृत्तौ तथैव — श्रीब्रह्मलो के प्रतरे तृतीये । लोकांतिकास्तव वसंति देवाः ॥ एकावताराः परमायुरष्टौ । भवंति तेषामपि सा॥ १ ॥ इतिश्रेणिकचरित्रे, तत्वार्थटीकायामप्येवमेव, तथा सुबोधिकायामध्ये कावतारिणो लोकांतिकाः, तर्हि वाच्यमानायां मार्गणायां गतिहारे तिर्यक्षूपपातः कथमिति प्रश्नोत्तरमाद-न चात्रैकावतारिक नियमः, यदुक्तं प्रवचनसारोकारवृत्तौ लोकांतिका ब्रह्मवासिनो देवा नवान् कुर्वेति, ततः सिद्ध्यंति, तथैवं लब्धिस्तोत्रेऽपि - सब चुपा वकय - श्राहारगुवसमजिण गहराई ॥ नियमेण तष्ववसिवा । सत्तघ्नवेहिं लोगंता ॥ १ ॥ इत्येवं मतांतरत्वेन न कश्चिद्विरोधः, इति नव 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 164