Book Title: Prasharamrati Prakaranam
Author(s): Umaswati, Umaswami, Haribhadrasuri, Anandsagarsuri, Sagaranandsuri
Publisher: Shrutbhuvan Sansodhan Kendra
View full book text ________________
प्रशमरतिप्रकरणम्
ईषद्ह्रस्वाक्षरपञ्चकोगिरणमात्रतुल्यकालीयाम् । संयमवीर्याप्तबलः शैलेशीमेति गतलेश्यः ॥ २८४ ॥ पूर्वरचितं य तस्यां समय श्रेण्यामथ प्रकृतिशेषम् । समये समये क्षपयत्यसङ्ख्यगुणमुत्तरोत्तरतः ॥ २८५॥
१७५
(२८४) टीका - स व्युपरतक्रियानिवर्तिध्यानकाले शैलेश्यवस्थां यातीत्याहईषदित्यादि । ईषन्मनाग् ' ह्रस्वानां पञ्चानामक्षराणां 'कखगघङ' इत्येषामुच्चारणाकाल उद्गिरणमुच्चारणं तत्तुल्यकालीयां तावत्प्रमाणां शैलेशीमेति । संयमेनानुत्तरेण वीर्येण च प्राप्तबलः शैलेशीमेति विगतलेश्यः । शैलेश इव मेरुरिव निष्प्रकम्पो यस्यामवस्थायां भवति, साऽवस्था शैलेशीति स्त्रीलिङ्गशब्दः पृषोदरादिपाठात् संस्क्रियते । २शैलानामीशतया शैलानामीश्वरी सा शैलेश्यवस्थेति । विगता लेश्या भावाख्या यस्य स विगतलेश्यः । द्रव्यलेश्याभावाद्भावलेश्यानामसम्भवः ॥ २८४॥
( २८५ ) टीका-पूर्वरचितमित्यादि । प्रथममेव समुद्घातकाले रचितं व्यवस्थापितं समयश्रेण्यां समयपङ्क्तौ । प्रकृतिशेषं वेद्यनामगोत्रायुषां यदवशिष्टमास्ते तत्प्रकृतिशेषम् । प्रतिसमयं क्षपयन्नसङ्ख्येयगुणमुत्तरोत्तरेषु समयेषु ||२८५||
( २८४) (वि० ) कीदृशीमित्याह - ईषदिति । ईषत् - मनाक् ह्रस्वाक्षरपञ्चकस्योद्गिरणंभणनं तस्य मात्रं-प्रमाणं तेन तुल्यकालीया तां-समानकालभवां संयमवीर्येण-'संवरसामर्थ्येनावाप्तबलःप्राप्तसामर्थ्यः शैलेश - परमनिष्ठाशब्दवाच्यामेति-गच्छति । स कीदृशः केवली ? - विगतलेश्यो - लेश्यारहित इति ॥ २८४॥
( २८५ ) ( वि० ) पूर्वेति । पूर्वं पुरा रचितं - स्थापितं पूर्वरचितं च तस्यां - शैलेश्यवस्थायां समयश्रेण्यामन्तर्मुहूर्तगतसमयप्रमाणायाम् अथ - अनन्तरं प्रकृतिशेषं समये समये क्षपयन्-नाशयन् असङ्ख्यगुणम्-असङ्ख्यातगुणं उत्तरोत्तरत - उत्तरोत्तरेषु समयेष्विति ॥ २८५।।
(२८४) (अव० )- १ ईषन्मनाक् कखगघङतुल्यं तावत्प्रमाणं । अनुत्तरेण संयमवीर्येण च प्राप्तबलः । मेरुरिव निःप्रकम्पोऽस्यामवस्थायां भवति ॥ २८४॥
( २८५ ) ( अव० )—–'प्रथममेव समुद्घातकाले । यत् प्रकृतिशेषं = अवस्थापितं गोत्रनामवेद्यायुषो यदवशिष्टमास्ते, तत्प्रकृतिशेषं संयमश्रेण्यां अन्तर्मुहूर्तगतसमयप्रमाणायां संस्थाप्य, समये समये क्षपयन् । असङ्ख्यातगुणमुत्तरोत्तरेषु समयेषु ॥ २८५॥
Loading... Page Navigation 1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333