Book Title: Prasharamrati Prakaranam
Author(s): Umaswati, Umaswami, Haribhadrasuri, Anandsagarsuri, Sagaranandsuri
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 297
________________ २६८ प्रशमरतिप्रकरणम् का. स्थलः टी.अं. प्र.ह. पत्राङ्क ह. पा. पत्राङ्क पाठान्तर विधमतिचारमलप्रक्षालनार्थम् । एकाग्रचित्तनिरोधो ध्यानम् । तत्रातरौद्रे व्युदसनीये, धर्म्यशुक्ले द्वे ध्यातव्ये । व्यापूतो भावो वैयावृत्तं आचार्यादीनां दशानां भक्तपानवस्त्रादिभिरुपग्रहः शरीरशश्रृषा चेति । विनीयते येनाष्टविधं कर्म स विनयो ज्ञानदर्शनचारित्रोपचारभेदात् । व्युत्सर्गोऽतिरिक्तोपकरणभक्तपानादेरुज्झनं । स्वाध्यायो वाचनादिः पञ्चविधः । अभ्यन्तरस्य मिथ्यादर्शनकषायादेरपाकरणात्तपोऽपि ॥१७६॥ * * १७७ १७८ १७८ टी. टी. ho ho ho १५७-A १५७-B १५७-B ४०-B ४१-A ४१-A २ १७८ १७८ टी. अव. ३ ho tos १५८-A ७-B ४१-A ७१-A (दे) इति तदध्यात्मविदः । विदितपरंपराः । (हे. पाठोऽपि चिन्त्यः) वैराग्यमिच्छत । आत्मन्येव व्यापारोऽध्यात्म कथमयमात्मा बध्यते कथं वा मुच्यत' इति तद्विदन्तीत्यध्यात्मविदस्ते मूर्छा गाय निश्चयनयाभिप्रायेणात्मनः प्रतिविशिष्टपरिणामस्तां परिग्रहशब्दवाच्यतया कथयन्ति । यस्मादेवं तस्माद्वैराग्यमिच्छता आकिञ्चन्यं परो धर्मः न किञ्चिन्ममेति विगतमूर्छया स्थेयम् ॥१७८॥ क्षमादिधर्मः तदनुष्ठायितदासेवनं, कै. दशप्रकारक्षमादिधर्मस्यानुष्ठायिनः तदासेविनः । सदैवानवरतम् । शिवो पायसेविनः । इत्यधिकम् वज्रभेदानां स्त्यागः । द्धतबलान् अकृष्टबलाँश्च (ह. प्रतौ बलाँश्चेति भाव्यम्) गौरवं गृद्धादिः नास्ति १७९ १७९ टी. अव. १ १ to put १५८-A ७-B ४१-A ७१-B (दे) १७९ १८० to ho ho ho ७-B १५८-B ५७-B ५७-B ७१-B (दे) ४१-A ४१-B ४१-B १८० ho ho ५७-B ५७-B ४१-B ५८-A (जै)

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333