Book Title: Prasharamrati Prakaranam
Author(s): Umaswati, Umaswami, Haribhadrasuri, Anandsagarsuri, Sagaranandsuri
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 300
________________ परिशिष्ट-५, का. स्थल: टी.अं. १९७ अव. १९७ अव. १९८ टी. १९८ टी. १९८ टी. १९८ टी. १९८ टी. १९८ टी. १९८ टी. १९८ टी. १९८ टी. १९८ वि. १९८ अव. पाठान्तराणि १९९ अव. ३ १ १ १ १ प्र.ह. he he he he he मु. ड पत्राङ्क १७३ A ६३-A (जै) १७३-B १७३ A १७३-B ४५-A १७३-B १७४-A १७४-A ३९- A (दे) ८-B ८-B पाठान्तर क्रमेण कमदयनिरपेक्षसापेक्षी च । कर्मक्षयाज्जातः क्षायिकः स नवविधः सम्यक्त्वचारित्रकेवलज्ञानकेवलदर्शनदानादिपञ्चलब्धिभेदतः । क्षायोपशमिकोऽष्टादशविध, मत्यादिज्ञानचतुष्कमज्ञानत्रिकं चक्षुरादिदर्शनत्रिकं दानादिपञ्चलब्धयः सम्यक्त्वं चारित्रं देशविरतिश्चेति । षष्ठश्च सान्निपातिकः पूर्वोक्तभावानां द्विकादिसंयोगजः, स च पञ्चदशभेदो ग्राह्यः अन्य एकादशभेदरूपस्त्याज्यो विरोधित्वात् ॥१९७॥ भव्यत्वं चान्यत्वं भवति प्राप्नोतीत्यास्था प्राप्नोतीत्याह सव्वठाणाई असासयाई इहचेव देवलोए य असुर सुरनारयाणं सिद्धिविसेसा सुहाई च । अत्र असुरसुरनारयाणं (नराइणं) इति मुद्रित जै. प्रती नरकादीनां एषा वाडतश्चे सुखं दुःखं ..... औदयिकभाववशादवाप्नोति एभि ...... एभिरीचिकादिभिर्भावः, आत्मा जीवः, स्थानं, गतिः, इन्द्रियाणि, सम्पदः, सुखं, दुःखं, एतानि सम्प्राप्नोति । स्थीयते यत्र संसारे जघन्यादिस्थितिः स्थानमात्मनः स चात्मा समासेनाष्टविकल्पः तानाह ॥१९८॥ द्रव्यात्मा, कषायात्मा, योगात्मा उपयोगात्मा, ज्ञानात्मा, दर्शनात्मा, चारित्रात्मा वीर्यात्मा, मार्गणा = परीक्षा चेति ॥ १९९ ॥ ह. पा. ड ड कै. वह कह नही बैठे बैठे अ. मु. मु. पत्राङ्क २७१ ८-B ८-B ४४-B १७३-A ४४-B ६३-B (जै) ४४-B १७३-B ४५-A ४५-A ४५-A ७५-A ७२-B (दे) ७२-B (दे)

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333