Book Title: Prasharamrati Prakaranam
Author(s): Umaswati, Umaswami, Haribhadrasuri, Anandsagarsuri, Sagaranandsuri
Publisher: Shrutbhuvan Sansodhan Kendra
View full book text ________________
प्रशमरतिप्रकरणम्
१७९
त्यक्त्वा शरीरबन्धनमिहैव कर्माष्टकक्षयं कृत्वा । न स तिष्ठत्यनिबन्धादनाश्रयादप्रयोगाच्च ॥२९२॥
परिणामित्वात् जीवो ज्ञानदर्शनोपयोगात्मा, न पुनरभावः । स्वलक्षणमुपयोगस्तद्भावः स्वालक्षण्यं तस्मात्स्वालक्षण्यात् । न जातुचिदुपयोगात्मस्वतत्त्वं जहाति जीवः । स्वत एव चार्थाः २सिद्धाः ज्ञानदर्शनोपयोगस्वभावत्वमात्मनो न कुतश्चिन्निमित्तादुत्पन्नः । स्वत एवासावनादितादृशोऽर्थः । यद्यपि प्राच्योपयोगोपरतौ उपयोगान्तरमुदेति, तथाप्युपयोगसामान्यान्न भिद्यते, ज्ञानस्वभावत्वात् । तथा भावान्तरसङ्क्रान्तेः, भावो हि भावान्तरत्वेन सङ्क्रामति, न सर्वथोच्छिद्यते द्रव्यक्षेत्रकालभावापेक्षः, इतो ग्रामान्तरगतपुरुषादिवत् । इतश्च नाभावो मुक्तः । सर्वज्ञाज्ञोपदेशाद् वीतरागाः सर्वज्ञास्तत्प्रणीतागम आज्ञा, तदुपदेशात् सिद्धात्मा ज्ञानदर्शनस्वभावोऽस्तीति व्यवस्थितमिति ॥२९१।।
(२९२) टीका-त्यक्त्वा शरीरबन्धेत्यादि । इहैव मनुष्यलोके कस्मान्न तिष्ठति ? उच्यते-शरीरमेव बन्धनं तद्विहाय । कथं पुनरात्यन्तिकशरीरत्यागः ? कर्माष्टकक्षयकरणादत्यन्तवियोगः शरीरकस्य । न चासाविहैव तिष्ठति, अनिबन्धनत्वात्, न हि तस्येह किञ्चिन्निबन्धनमासने कारणमस्ति । शरीरादिनिबन्धनमिहावस्थाने भवति, तच्च समस्तमेव ध्वस्तम् । अनाश्रयत्वात् मुक्तस्यात्यन्तलघोराश्रयः सर्वस्य लोकाग्रशिखरं भवति ।
छाद्मस्थिकोपयोगात् कैवल्योपयोगान्तरमुदेति तथाऽप्युपयोगसाम्यान्न भिद्यते ज्ञानस्वभावत्वाद् । तथा भावान्तरसङ्क्रान्तेः सकाशान्मुक्तो नाभावो, भावो हि भावान्तरत्वेन सङ्क्रामति, न सर्वथोच्छिद्यते प्रदीपवत्, यथा प्रदीपो भास्वररूपतामपहाय 'तामसरूपतां याति । तथा सर्वज्ञाज्ञोपदेशाच्च हेतो भावो, जिनागमभणनाच्चेति ॥२९१।।
(२९२) (वि०) त्यक्त्वेति । त्यक्त्वा-हित्वा । किं ?-शरीरमेव बन्धनं शरीरबन्धनम्, इहैव-मनुजभवे । तथा कृत्वा किं?-कर्माष्टकक्षयं न स तिष्ठति । कुतः ?-अनिबन्धान्-मनुजादिभवकारणानामत्यन्तप्रलयात् । तथा अनाश्रयाच्च, मुक्तस्य हि मनुजभवो नाश्रयः, किन्तु
स्वतोऽर्थसिद्धेः । यद्यपि छाद्यस्थिकोपयोगात्केवल्युपयोगान्तरमुदेति, तथाप्युपयोगसाम्यान्न भिद्यते ज्ञानस्वभावत्वात् । भावान्तरसङ्क्रान्तेः जलस्थितलवणस्य रूपतोऽदर्शनेऽपि रसत उपलब्धिवत् ॥२९॥
__ (२९२) (अव०)-इहैव संसारे स न तिष्ठति, अनिबन्धनात् मनुजादिभवकारणा१नामत्यन्तप्रलयात् । अनाश्रयात् मुक्तस्य हि मनुजभवोऽनाश्रयः, किं तु सिद्धिरेव ।
Loading... Page Navigation 1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333