Book Title: Praching Poojan Sangrah
Author(s): Ram Chandra Jain
Publisher: Samast Digambar Jain Narsinhpura Samaj Gujarat

View full book text
Previous | Next

Page 283
________________ ॥२५३|| IF है है है हर घोपं, इसित कुरा रावसे राज्ञ हंसं । यं यं यं यक्ष रूप सिर कनक महा बद्ध सट्टांग नाशं रं रंग रंगं, प्रहसित वदनं पीग कस्म स्मशान, । सं सं सं सिद्ध नाथं प्रणमति सक्तं भैरचं क्षेत्रलं ॥ ८ ॥ इत्ये भाव युक्तं पठविच नियतं भैरवस्याष्टकं हि, ___ निर्विघ्नं दुःख नाशं, असुर कृत मयं शाकिनी डाकिनीनां त्रासोन व्याघ्र सर्प धृति वहसि सदा राज त्रासोपि न स्यात् ।। ज्ञानं प्राप्नोति दराः ग्रह गण विषमारिंचतिता बेष्ट सिद्धिः ।। ॥ इति क्षेत्र पाल स्तोत्रम् ॥ 8 अथ पद्मावती देवी पूजा ॐ ॐ ह्रीं शक्ति रूपे भगवती बरदे, देवी आगच्छ पठे, पद्नामे पद्म नेत्रे सपरिजन युते, एहि एहि सुशस्ते । धूपं मंधाष्ट द्रव्यं परमफल प्रदं, मोग वस्त्रायनेकं, भक्तानां देहि सिद्धिं मम सकल मयं देव पूरी करवम् ॥ १ ॥ ॐ आँ क्रौं ह्रीं श्रीपद्मावती देवी अत्रागच्छ आगच्छ । ॐ आँ क्रौं ह्रीं श्री पद्मावती की अत्र तिष्ठ तिष्ठ ठः ठः । ||२:

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306