Book Title: Praching Poojan Sangrah
Author(s): Ram Chandra Jain
Publisher: Samast Digambar Jain Narsinhpura Samaj Gujarat

View full book text
Previous | Next

Page 291
________________ - - - शा - - क्षेमं सर्व प्रमानो प्रभवतु बलवान् धार्मिको भूमिपालः, काले काले च सम्बवर्षतु मघवा व्याधयो यातु नाशम् । . दुभिक्षं चौर मारीम् क्षणमपि जगतां मास्मभूज्जीव लोके, जैनेन्द्रं धर्म चक्रं प्रभवतु सततं सर्व सौख्य प्रदायि ।। ८ ।। प्रध्वस्त धाति कर्माणः केवल धान भास्कराः । ___ कुर्वन्तु जगतः शांति वृषभाद्याः जिनेश्वराः ॥ ६ ॥ अथेष्ट प्रार्थना प्रथम करणं चरणं द्रव्यं नमः, शास्त्राभ्यासो जिन पति नुतिः संगतिः सर्वदायैः । सवृत्तामा गुण गण कथा दोष वादे च मौनं, सर्वस्यापि प्रियहितं वचं भावना पात्मतत्वे । संपद्य गं मम भा भवे यावदेतेऽपपर्गः ॥१०॥ तब पादौ मम हृदये मम हृदयं तव पद द्वये चीनम् । तिष्ठतु जिनेन्द्र तावत् यावनिर्माण सम्प्राप्तिः ॥११॥ अक्खर पयत् थ हीणं, मत्ता हीम च जं मए मणियं । तं नमउ साण देष दुक्ख खमो मयं दिन्तु ॥१२॥ २६॥

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306